________________
SOSIAA-%BESTEX RECORDS
ननु यदि तेषां दृष्टिरागेणान्तरिता विचारदृष्टिभंगवतो वीतरागादिरहस्यं न पश्यति तत्किं स्थूलार्थदर्शिनी चर्मदृष्टिरपि तदीयं बहिस्तवमात्रमपि न पश्यति येन तस्मिन्नुदासत इत्येतदेवाह ।
प्रसन्नमास्यं मध्यस्थे दृशौ लोकंपृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ हे स्वामिस्तव तावत्सुकृतिनां नेत्रयोः प्रथमप्रियातिथिप्रथममास्यमाननं प्रसन्नं कोपादिरहितं, तथा दृशौ नीलोत्प-12 लदीर्घ लोचने मध्यस्थे अरक्तद्विष्टे, तव पञ्चत्रिंशद्गुणोपेतं सर्वभाषापरिणतं वचोऽपि लोकंपृणं भव्याङ्गभाजामन्तःकरणप्री-18 णनपटिष्ठं । इत्युक्तप्रकारेण प्रीतिपदे विश्वानन्ददायिनि प्राकृतजनवत्त्वय्यपि केचिदुदासते यतो बाढमत्यर्थं तेनैव दृष्टिरा-है गेण मूढा मोहितमनसः । यच्च तेषां भगवत्यौदासीन्यं तद्दिवाभीतानां भास्वददर्शनमिव तव्यतिरेकेण कस्यान्यस्य प्रीति विधत्ते ॥ अथवा ॥ ___ तिष्ठेद्वायुवेदद्रिवलेजलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाप्तो भवितुमर्हति॥ १२ ॥
हे विश्वैकमित्र कियद्वा परगतातत्त्वचिन्ताचक्रारोपणेन स्वान्तःकरणमकरुणैरिव खेदनीयम् । यतः सम्यगुपलब्ध एवायं दाविनिश्चयो यदुत क्वचिद्देशे काले वा अविसंवादिसद्गुरूपदेशस्वन्यस्तशारीरमरुत्संचारक्रमपरिपक्रिमाभ्यासस्य कस्यचिद्यो-18 गिनः कुम्भनशक्त्या विषादिचालनया वायुःसततगतिरपि तिष्ठेत् निश्चलतामाकलयेत् ॥ तथा तथाविधातिप्रवलवीर्यमहौषधप्रयोगात् स्वाराधितदेवतादिप्रभावाद्वा अद्रिगिरिरपि द्रवेत् द्रवरूपतामापद्येत । तथा अचिन्त्यमहिममणिमंत्रादिमाहा-1 त्म्यात्तीर्थमहिम्ना वा कदाचिज्जलं सलिलमपि ज्वलेत् ज्वालामालाकुलमालोकेत । तत्रापि दुर्घटवर्गेऽस्मिन् घटितेऽपि
JainEducation
For Private
Personal Use Only
Sw.jainelibrary.org