________________
सविवर.
वीतराग. परिमितानि च प्रायः सर्वाण्यसदुत्प्रेक्षणपराण्यप्रामाणिकानि च केवलं धृष्टतयैव गलगजितं कुर्वन्तीत्याह ॥
खपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति गेहे देहे वा न गेहेनर्दिनः परे॥९॥ | ॥१९॥
हे जगदीश परे त्वदाज्ञावज्ञानपराः, किश्चित् प्रत्यक्षानुमानहेतुदृष्टान्तानामगोचरमत एव खपुष्पप्रायमाकाशकुशेशयसहदशमुत्प्रेक्ष्य स्वचेतसैव संवाद्य तस्यैव च साधकं तद्विधमेव द्वित्र्यवयवादिकं मानं प्रमाणमुपकल्प्य तेनैव न त्व(तत्त्व)मिति-18
प्रत्ययेनोत्तानशिरसः साध्वस्माभिरेवेदं तत्त्वमुपलब्धं इति प्रमोदान्न स्वदेहे न च गेहे संमान्ति । केवलमसकलज्ञक्लृप्तकदा| गमविमुग्धा गेहेनर्दिन एव नतु चतुरङ्गवादविजयगर्जयशसः॥ यदि वा।
कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान दुरुच्छेदः सतामपि ॥ १०॥ | हे स्वामिन्नमी परदर्शनिनो मुधैवास्माभिरुपालभ्यन्ते यतो न खल्बमीषामसमञ्जसप्रवृत्तिः स्वायत्ता किन्तु रागायत्ता । रागश्च त्रिविधः कामरागः स्नेहरागो दृष्टिरागश्च । तत्र दंपत्योः परस्परं भावबन्धना प्रीतिः कामरागः, अपत्यादिषु पित्रो-12 रत्यंतवत्सलता स्नेहरागः, अनादौ भवेऽभ्यावृत्त्याभ्यस्तेषु सौगतादिदर्शनेषु गाढाभिष्वंगो दृष्टिरागः येनोन्मत्तकरसेनेवान्तःपरिणतेन लेष्ठुकादिषु कनकबुद्धिरिवातत्त्वेषु तत्त्वबुद्धिरुपजायते। तत्रादिमौ कामस्नेहरागी अनित्यतैकत्वान्यत्वादिशुभभावनाभ्याससमुल्लसिताद्भुतज्ञानगर्भवैराग्यबलबिदलितममत्त्वैः पुंभिरीषत्करनिवारणौ सुकरोच्छेदौ। अयं तु दृष्टिरागो लौकिकानेकहेतुदृष्टान्तविवेचिततत्त्वानां सतामपि मनसो दुरुच्छेदो दुर्निवास्यः अत एव पापप्रवृत्त्यङ्गभूतत्वात्पापीयानेवंवि| धेन दृष्टिरागेण म्लेच्छकन्देनेव दुर्वासिते मनसि कथमहदुपदेशपरिमलः प्रतिष्ठताम् ॥
COCONCEROSAROSAROGRAMINCRECE
CRACANCIACALCOHORACHCRAC%%
॥१९॥
Jan Education
For Private Personal Use Only