________________
हे प्रमदकुवादिकरींद्रपारींद्र स्वामिंस्त्वयि मृगेंद्रासनं सिंहासनमारूढे देशनां भवविरागपरमपदानुरागजननी कथा ४ प्रथयति विशुद्धतत्त्वावबोधसमृद्धमेधसोऽमर्त्यमाः श्रोतुमुपनमंति तन्न चित्रं, यत्तु तद्विलक्षणा मृगाः पशवोऽपि तां |श्रोतुं मृगेंद्रासनोपविष्टत्वेन च स्वस्वामिनं मृगेंद्रमिव भवंतमुपासितुं समायांति, स तवैव भुवनाद्भुतप्रभावपरिमल
इति ॥ अन्यच्च ॥ ___ भासां चयैः परिवृतो ज्योत्स्नाभिरिव चंद्रमाः॥ चकोराणामिव दृशां ददासि परमां मुदम्॥६॥ । हे निरुपमलवणिमजलनिलय स्वामिंस्त्वं दृष्टमात्र एव त्रिभुवनजनदृशां परमां वागगोचरामनुभवैकगम्यां मुदं ददासि 81 प्रयच्छसि । किंविशिष्टः भासां चयैः परिवृतः प्रतिप्रतीकं समुल्लसदुद्वेललवणिमजलोत्पीलपरिप्लुतः। क इव चंद्रमा इव । यथा चंद्रमाः सुधाकरश्चकोरपक्षिणां ज्योत्स्नाजीवातूनां मुदमुदंचयति । किंविशिष्टः ज्योस्नाभिः परिवृतः कौमुदीभिः कंदलितस्तद्वत्त्वमपीतिभावः॥ . तथा भगवतः समवसृतौ विहारावसरे च देवाः सदैव दिवि देवदुंदुभिं वादयंत्येतदेव भंग्यंतरेणाह ॥
दुंदुभिर्विश्वविश्वेश पुरो व्योम्नि प्रतिध्वनन् ॥ जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ॥७॥ हे विश्वविश्वेश समग्रभुवनस्वामिस्ते तव पुरोभागे दुंदुभिव्योंम्नि वियति सरभसत्रिदशकरतलतालितःप्रतिध्वनिवाचा|लितरोदोंतरालं नादमुद्गिरन्नुत्प्रेक्ष्यते । जगति विश्वे आप्तानां आसन्ननिर्वृत्तिपुरप्रवेशत्वेन त्वच्छासनमुदहतां तव संबंधि
Jain Education
m
anat
For Private & Personal Use Only
www.jainelibrary.org