SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. ॥१५॥ KASAMICROSSESSICAL मालवकैशिकीमुख्यग्रामरागपवित्रितः ॥ तव दिव्यो ध्वनिः पीतो हर्षोद्रीवैर्मगैरपि ॥३॥ हे मध्वाश्रय मुनिमूर्धन्य भगवंस्तव संबंधी दिव्योऽमानवो ध्वनिर्मथाचलप्रमथ्यमानदुग्धजलधिध्यानधीरो धर्मदेशनानादस्तावदास्ताममंदानंदकंदलितमनोभिरमरनरनिकरैः, किंतु निस्तुषसुखोत्कर्षनिमीलितनेत्रत्रिभागैमृगैरपि पीतः सस्पृहमाकर्णितः। किंविशिष्टैहोंड्रीवैः प्रीत्युत्कंधरैः, श्रवणे हेतुमाह । मालवेत्यादि।मालवकैशिकी मुख्यो येषां ते मालवकैशिकीमुख्यास्ते च ते ग्रामरागाश्च मालवकैशिकीमुख्यग्रामरागास्तैः पवित्रितः पूतः संवलितः। अत एव सस्पृहसर्वसत्त्वसाधारणेऽपि तत्पाने मृगैः पीत इत्युक्तं । विशेषेण गीतप्रियत्वान्मृगजातेः ॥ तथा भगवान् समवसरणोपविष्टः क्षितितलविहारी सुरासुरैर्निरंतरं चामरैर्वीज्यत इत्येतदेवाह ॥ मधवला चकास्ति चमरावली । हंसालिरिव वक्राब्जपरिचर्यापरायणा ॥४॥ हे जगत्साम्राज्यदीक्षित स्वामिंस्तव पुरःसुरासुरैः सरभसं दोधूयमाना चमरावलीलव्यजनपद्धतिश्चकास्ति शोभते। किंविशिष्टा इंदुधामधवला शरच्छशधरकरप्रकरगौरा। केव हंसालिरित्यादि । तत्र कोमलकंठनालोपेतत्वेन ललिताधरदलपरिकलितत्वेन दशनांशुकेशरराजिविराजितत्वेन अंकरोलंबपरिचुंबितत्वेन स्वभावसुरभित्वेन लक्ष्मीनिवासत्वेन च भगवद्वक्रमजमिवाजं तस्य परिचर्यापरायणा समुपास्तितत्परा हंसालिरिव मरालमंडलीव। समुचिता सितपत्रिणां शतपत्रसेवा॥किंच॥1 मृगेंद्रासनमारूढे त्वयि तन्वति देशनां ॥ श्रोतुं मृगाः समायांति मृगेंद्रमिव सेवितुम् ॥ ५॥ ॥१५॥ Join Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy