SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Educatio afe दोषत्रयात्रातुं प्रवृत्ते भुवनत्रयीं । प्राकारत्रितयं चक्रुस्तयोऽपि त्रिदिवौकसः ॥ ५ ॥ हे जगच्छरण्य वैमानिक भुवनाधिपज्योतिः पतिरूपास्त्रयोपि दिवौकसो देवास्त्वामनु प्राकारत्रितयं मणिस्वर्णरजतमयं विरचियां चक्रुः क्व सति त्वय्यतुलबलपराक्रमे भुवनत्रयीं स्वर्गमर्त्यपाताललक्षणां ( तात्) तदुपचाराद्भुवनत्रय गतान् भव्यसत्वान् त्रातुं प्रवृत्ते कृतोपक्रमे सति कस्माद्दोषत्रयात्त्वद्विधादपरेणाजय्याद्रागद्वेषमोहरूपान्न चैकेन प्राकारेण बलवत्तरारातित्रयाक्रांता त्रिजगती युगपत्परित्रातुं शक्यते तत्किलैतदर्थमेव वप्रत्रयनिर्मितिरिति ॥ तथा ॥ अधोमुखाः कंटकाः स्युर्धात्र्यां विहरतस्तव ॥ भवेयुः संमुखीनाः किं तामसास्तिग्मरोचिषः ॥ ६ ॥ हे मर्दितकषायकंटक तव धात्र्यां सकलमंगललिंगितायां संसारचारकगुप्तिगृहगतान् भव्यसत्वान् मोचयितुं विहरतः कंटका राष्ट्रकाष्ठास्थि लोहादिमया जगतोऽपि निर्निमित्तमेव निर्मित ( चरमात्मना ) चरणवेधदुः कृतमनुसृत्य विश्वजनीनस्य तव स्वं मुखं दर्शयितुमशक्ता इवाधोमुखाः प्रवेष्टुमिव पातालमवाङ्मुखाः स्युर्भवेयुः । अत्रैवार्थातरन्यासमाह युक्तमेवैतत्तामसास्तमसां समूहास्तिग्मरोचिषः खररश्मेः संमुखीनाः किं क्वचिदेशे काले वा भवेयुनैवेतिभावः ॥ किंच ॥ केशरोमनखश्मश्रु तवावस्थितमित्ययं ॥ बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः ॥ ७ ॥ हे अप्रमेयमहिमन् भगवन् परैः सर्वज्ञत्वेन त्वव्यतिरिक्तैः कुतीर्थकृद्भिरास्तां तावदाभ्यंतरः सर्वाभिमुख्यतादिर्भामंडलावसानः पूर्वोपवर्णितस्तव योगमहिमा यावदयं वाह्योऽपि न प्राप्तः । अथ क इव स इत्याह । केशरोमनखश्मश्रु तवावस्थि For Private & Personal Use Only * रा v jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy