________________
सविवर.
वीतराग. त्वत्प्रसादे भुवि भ्राम्यत्यशिवोच्छेदडिंडिमे । संभवंति न यन्नाथ नारयो भुवनारयः॥७॥
__हे कृपापाथो नाथ यच्चास्यां भुवि योजनशतं मारयः क्रूरग्रहदुष्टभूतमुद्गलशाकिन्यामयादिजनितान्यकालमरणानि न ॥८॥
संभवंति संभावनामात्रमपि तदीयं नोत्पद्यते । किंविशिष्टा मारयो भुवनारयः भुवनजननिर्निमित्तशत्रवः । क्व सति तव | जगद्विलक्षणाक्षीणशुभलक्षणखनेः प्रभावे माहात्म्ये भ्राम्यति निरंकुशं प्रसरति । कथंभूते अशिवोच्छेदडिंडिमे अकल्या
णनिर्वासनपटुपटहेऽशिवरूपाश्च मारयः इत्ययमपि निरवग्रहस्तवैव योगसमृद्धिगरिमेति ॥ अपरं च ॥ | कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा भवेद्यन्नोपतापकृत् ॥८॥
___ यच्च विमलकेवलालोकभास्वति त्वयि स्वपादप्रचारेणावनितलं पुनाने योजनशतांतरतिवृष्टिर्मात्रातिक्रांतवर्षणमकालवकर्षणं चानावृष्टिः कालेऽप्यवर्षणं वाशब्दादरिष्टवृष्टिश्च न भवेन्न जायेत । किंविशिष्टा उपतापकृत् शस्यौषधिप्रबंधविध्वं-12
सकत्वेन विश्वसंतापकारिणी । व सति त्वयि त्रिजगद्गुरौ लोकानां तदा तु सत्वानां कामवर्षिणि कामानभिलाषान् वर्षतीत्ये-18 वंशीलः कामवर्षी तस्मिन् प्रणयिजनमनःसंकल्पितार्थप्रथनपटीयसि । तथात्वे हेतुमाह । विश्वकवत्सले जगतोऽप्यनुपकृतोपकारिणि । तदेतदतिवृष्ट्यादिस्खलनमपि त्वद्वियोगर्द्धिविलसितमेव ॥ तथा ॥
खराष्ट्रपरराष्ट्रेभ्यो यद् क्षुद्रोपद्रवा द्रुतं ॥ विद्रवंति त्वत्प्रभावात्सिंहनादादिव द्विपाः ॥ ९॥ यच्च सकलमंगलमूलनिलये त्वयि भव्यानुग्रहाय महीं विहरति । योजनशतांतः क्षुद्रोपद्रवाः स्थानभ्रंशधनमित्रप्राणना
RECECORECAUGURUCROCE
॥
८
॥
Jain Education
For Private & Personal Use Only
jainelibrary.org