SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. त्वत्प्रसादे भुवि भ्राम्यत्यशिवोच्छेदडिंडिमे । संभवंति न यन्नाथ नारयो भुवनारयः॥७॥ __हे कृपापाथो नाथ यच्चास्यां भुवि योजनशतं मारयः क्रूरग्रहदुष्टभूतमुद्गलशाकिन्यामयादिजनितान्यकालमरणानि न ॥८॥ संभवंति संभावनामात्रमपि तदीयं नोत्पद्यते । किंविशिष्टा मारयो भुवनारयः भुवनजननिर्निमित्तशत्रवः । क्व सति तव | जगद्विलक्षणाक्षीणशुभलक्षणखनेः प्रभावे माहात्म्ये भ्राम्यति निरंकुशं प्रसरति । कथंभूते अशिवोच्छेदडिंडिमे अकल्या णनिर्वासनपटुपटहेऽशिवरूपाश्च मारयः इत्ययमपि निरवग्रहस्तवैव योगसमृद्धिगरिमेति ॥ अपरं च ॥ | कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा भवेद्यन्नोपतापकृत् ॥८॥ ___ यच्च विमलकेवलालोकभास्वति त्वयि स्वपादप्रचारेणावनितलं पुनाने योजनशतांतरतिवृष्टिर्मात्रातिक्रांतवर्षणमकालवकर्षणं चानावृष्टिः कालेऽप्यवर्षणं वाशब्दादरिष्टवृष्टिश्च न भवेन्न जायेत । किंविशिष्टा उपतापकृत् शस्यौषधिप्रबंधविध्वं-12 सकत्वेन विश्वसंतापकारिणी । व सति त्वयि त्रिजगद्गुरौ लोकानां तदा तु सत्वानां कामवर्षिणि कामानभिलाषान् वर्षतीत्ये-18 वंशीलः कामवर्षी तस्मिन् प्रणयिजनमनःसंकल्पितार्थप्रथनपटीयसि । तथात्वे हेतुमाह । विश्वकवत्सले जगतोऽप्यनुपकृतोपकारिणि । तदेतदतिवृष्ट्यादिस्खलनमपि त्वद्वियोगर्द्धिविलसितमेव ॥ तथा ॥ खराष्ट्रपरराष्ट्रेभ्यो यद् क्षुद्रोपद्रवा द्रुतं ॥ विद्रवंति त्वत्प्रभावात्सिंहनादादिव द्विपाः ॥ ९॥ यच्च सकलमंगलमूलनिलये त्वयि भव्यानुग्रहाय महीं विहरति । योजनशतांतः क्षुद्रोपद्रवाः स्थानभ्रंशधनमित्रप्राणना RECECORECAUGURUCROCE ॥ ८ ॥ Jain Education For Private & Personal Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy