________________
सविवर.
वीतराग.
तेषामेव स्वस्वभाषापरिणाममनोहरं ॥ अप्येकरूपं वचनं यत्ते धर्मावबोधकृत् ॥ ३॥ हेविश्वजनीन यत्ते तव वचनं धर्मावबोधकृत् धर्मसंबोधकारणं, केषां तेषामेव समवसरणोपनतानां तिर्यग्नरामराणां । किंविशिष्टं स्वस्वभाषापरिणाममनोहरं तेषां तिर्यग्नरादीनां या स्वा स्वा आत्मीयात्मीया भाषा जात्यनुगुणा तद्रूपेण यत्परिणमनं परिणामस्तेन मनोहरं हृदयहारि । पठति। "देवा दैवीं नरा नारी शवराश्चापि शाबरी। तिर्यंचोऽपि हि तैरश्चीं मेनिरे भगवगिरमिति"। यद्येवं भगवद्वचनमपि तावद्रूपं भविष्यतीत्याह । अप्येकरूपं एकरूपं पंचत्रिंशद्गुणोपेतमर्धमागधस्वरूपमपि । यच्चैवंविधनायोजनविसर्पिणा सर्वभाषापरिणतेनैकरूपेणापि वचनेन युगपत्सर्वतिर्यग्नरामराणां धर्मावबोधकृत्तत्तवैव योगसमृद्धिविलसितमिति ॥ अन्यच्च ॥
साग्रेऽपि योजनशते पूर्वोत्पन्ना गदांबुदाः॥ यदंजसा विलीयंते त्वद्विहारानिलोमिभिः॥४॥ ___ गदा रोगास्त एव प्रथममणवोऽपि तथाविधसामग्रीसंघटनात्मसमरा अंबुदा इवांबुदास्ते तव विहारस्त्वद्विहारः स एवाहा प्रतिबद्धत्वेनानिल इवानिलस्तदुर्मिभिरंजसा सामस्त्येन यद्विलीयंते विलयं यांति । कालावधिमाह । किंविशिष्टा गदांबुदाः
पूर्वोत्पन्ना भगवद्विहारात्प्रथममुद्भूताः । इदमुक्तं भवति । भगवद्विहारेण वर्षार्द्धात्प्रथमोत्पन्ना व्याधयो विधूयंते वर्षार्द्ध दूच यावन्नवीना न प्रभवंति । क्षेत्रावधिमाह ॥ साग्रेऽपि योजनशत इति सह अग्रेण वर्तत इति सायं तच्च तद्योजनशतं|च पंचविंशत्यधिक योजनशत इत्यैदंपर्यात् । समुचितश्चानिलोमिभिरंबुदविलयो यच्चैतदेवं तत्तवैव योगसमृद्धिविनँ-18 भितमिति ॥ किंच॥
AURRECRUARRECRUGRECRUCHC
॥
७
॥
Jain Education
a
l
For Private & Personel Use Only
Hellainelibrary.org