SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥ ६ ॥ Jain Education लोकोत्तरचमत्कारकरी तव भवस्थितिः ॥ यतो नाहारनीहारौ गोचरश्चर्मचक्षुषां ॥ ८ ॥ सर्वाद्भुतनिधान भगवंस्तवाखिलकर्मक्लेशजालसमूलोन्मूलनादपुनर्भवस्थितिस्तावच्चमत्कारकारिण्येव किंतु सकललोकसाधारणी भवस्थितिरपि लोकोत्तरचमत्कारकरी अलौकिकाश्चर्यकारिणी, यतो जन्मनः प्रभृति निर्वृतिपदप्राप्तिपर्यंतं तवाहारनीहारौ चर्मचक्षुषां विशिष्टज्ञानलोचनशून्यानां न गोचरो न विषयः न केनापि चर्मचक्षुषा तवाहारनीहारौ | दृश्येते इति । अत्र च नाहारनीहारौ गोचरौ चर्मचक्षुषामितिप्राप्ते विशिष्टबंध चारुत्वनिमित्तमाविष्टलिंगत्वात् विभिन्नवच| नतेत्यदोषः । इयता च "देहं विमलसुअंधं आमयपस्सेयवज्जियं रूवं । रुहिरं गोखीराभं निव्विस्सं पंडुरं मंसं । आहारानीहारा। अदिस्सा मंसचक्खुणो सययं । नीसासो अ सुअंधो जम्मप्पभिई गुणा ए " ॥ इत्यादिऋषिभाषितस्य संवादः ॥ वीतरागस्तोत्रे द्वितीयस्य सहजातिशयवर्णनस्तवस्य पदयोजना | एवं स्तुतिकृत् स्वामिनः सहजातिशयानभिधाय सांप्रतं तस्यैव सर्वविरतिप्रतिपत्तेरनंतरं तीव्रतरतपः पवनप्रवृद्धदुर्द्धरशुक्रुध्यानधनंजय भस्मीकृताशेषघातिकर्मे धनस्य सद्यः समुद्भूतानेकादशातिशयांस्तृतीयप्रकाशेनाह ॥ सर्वाभिमुख्यतो नाथ तीर्थकृन्नामकर्मजात् । सर्वथा संमुखीनस्त्वमानंदयसि यत्प्रजाः ॥ १ ॥ प्रणयप्रणमदमरनाथ नाथ यदेतदेतद्वक्तुमुपक्रांतं स एप सकलोऽपि तवैव योगसाम्राज्यमहिमेति कुलकप्रांत्येन श्लोकेन संबंधः । किं तदित्याह ॥ यत्त्वं सर्वथा संमुखीनो विश्वविसृत्वरेण केवलालोकरोचिषा सर्वतो मुखस्तिर्यगून रामरादि For Private & Personal Use Only सविवर. ॥ ६॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy