SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मुपादानं । पुनः किंविशिष्टः अधौतशुचिरप्रक्षालितनिर्मलः किल सलिलादिप्रक्षालनेनाशुचीन्यपि वपूंषि क्षणमालोक(कल)| 18 यति शुचितां । भगवतस्त्वंगे निसर्गसिद्धं नर्मल्यं । एवंविधस्य कायः । कस्य नाम न लोचनलोभनं विदध्यादिति ॥ | मंदारदामवन्नित्यमवासितसुगंधिनि ॥ तवांगे गतां यांति नेत्राणि सुरयोषितां ॥२॥ हे भुवनभूषण सुरयोषितां नेत्राणि गतां यांति त्वच्छरीरेऽमरकुरंगलोचनालोचनानि भ्रमरविभ्रमं धारयति । कथंभूते नित्यमवासितसुगंधिनि घनसारागरुमृगमदमलयजादिगंधद्रव्यैरवासितेऽपि स्वभावसुरभिण्यत एव नित्यपदोपादानं। ४ (उपाधिजनितो हि वासः कतिपयकालकलावसाने विलीयत एव, भगवदंगं तु निसर्गतः सौरभ्यसुभगं। अत्रोपमामाह । मंदाशारदामवत् अंगे कस्मिन्निव मंदारदामनीव । एतदुक्तं भवति। सुरतरुसुमनःस्रजि पुष्पंधयधोरणयः संसृजते । एवमर्हच्छरीरे | |सुरसीमंतिनीनयनानि । अमररमणीनयनक्षोभभणनाच्च मर्त्यपातालललनालोचनक्षोभः सामर्थ्यलभ्य एव भगवद्देह इति ॥ दिव्यामृतरसास्वादपोषप्रतिहता इव ॥ समाविशंति ते नाथ नांगे रोगोरुगबजाः ॥३॥ | हेविहितदुतमन्मथप्रमाथ नाथ तवांगे रोगोरुगनजान समाविशंति। तत्र रोगा राजयक्ष्मादयस्त एव निर्झरहेतुत्वेन दुर्वा रदारुणवेदनोत्पादकत्वेन च उरगा इव उरगास्तेषां व्रजाः समूहा अष्टोत्तरशतसंख्यत्वादामयानामतस्ते तवांगे तव वपुषि न द समाविशति न प्रविशति। किंविशिष्टा इव दिव्यत्यादि दिव्योऽमानवो योऽसावमृतरसः पीयूषद्वस्तस्यास्वादः पानं तस्मात्पोषः सीहित्यं तेन प्रतिहता इव गलहस्तिता इव । इदमत्रहृदयं। तथास्वभावादेव भवे भगवतामहेतामंगान्यशेषव्याधिवैधुयस्थिते स्तुतिकृदुत्प्रेक्षते । किल बाल्ये जननीस्तन्यपानानधिकारित्वेन यत्तेषां करांगुष्ठे अमर्त्यपतयः पीयूषरसं संचारयति । तत्पान-18 SCIEOCOCCCCCESCECAUSEOCECA SCRED Jain Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy