________________
मुपादानं । पुनः किंविशिष्टः अधौतशुचिरप्रक्षालितनिर्मलः किल सलिलादिप्रक्षालनेनाशुचीन्यपि वपूंषि क्षणमालोक(कल)| 18 यति शुचितां । भगवतस्त्वंगे निसर्गसिद्धं नर्मल्यं । एवंविधस्य कायः । कस्य नाम न लोचनलोभनं विदध्यादिति ॥ | मंदारदामवन्नित्यमवासितसुगंधिनि ॥ तवांगे गतां यांति नेत्राणि सुरयोषितां ॥२॥
हे भुवनभूषण सुरयोषितां नेत्राणि गतां यांति त्वच्छरीरेऽमरकुरंगलोचनालोचनानि भ्रमरविभ्रमं धारयति । कथंभूते नित्यमवासितसुगंधिनि घनसारागरुमृगमदमलयजादिगंधद्रव्यैरवासितेऽपि स्वभावसुरभिण्यत एव नित्यपदोपादानं। ४ (उपाधिजनितो हि वासः कतिपयकालकलावसाने विलीयत एव, भगवदंगं तु निसर्गतः सौरभ्यसुभगं। अत्रोपमामाह । मंदाशारदामवत् अंगे कस्मिन्निव मंदारदामनीव । एतदुक्तं भवति। सुरतरुसुमनःस्रजि पुष्पंधयधोरणयः संसृजते । एवमर्हच्छरीरे | |सुरसीमंतिनीनयनानि । अमररमणीनयनक्षोभभणनाच्च मर्त्यपातालललनालोचनक्षोभः सामर्थ्यलभ्य एव भगवद्देह इति ॥
दिव्यामृतरसास्वादपोषप्रतिहता इव ॥ समाविशंति ते नाथ नांगे रोगोरुगबजाः ॥३॥ | हेविहितदुतमन्मथप्रमाथ नाथ तवांगे रोगोरुगनजान समाविशंति। तत्र रोगा राजयक्ष्मादयस्त एव निर्झरहेतुत्वेन दुर्वा
रदारुणवेदनोत्पादकत्वेन च उरगा इव उरगास्तेषां व्रजाः समूहा अष्टोत्तरशतसंख्यत्वादामयानामतस्ते तवांगे तव वपुषि न द समाविशति न प्रविशति। किंविशिष्टा इव दिव्यत्यादि दिव्योऽमानवो योऽसावमृतरसः पीयूषद्वस्तस्यास्वादः पानं तस्मात्पोषः
सीहित्यं तेन प्रतिहता इव गलहस्तिता इव । इदमत्रहृदयं। तथास्वभावादेव भवे भगवतामहेतामंगान्यशेषव्याधिवैधुयस्थिते स्तुतिकृदुत्प्रेक्षते । किल बाल्ये जननीस्तन्यपानानधिकारित्वेन यत्तेषां करांगुष्ठे अमर्त्यपतयः पीयूषरसं संचारयति । तत्पान-18
SCIEOCOCCCCCESCECAUSEOCECA
SCRED
Jain Education
For Private Personal Use Only