SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ वीतराग. निरुपाधिश्रद्धावंधबंधुरांतःकरणस्य वाग्वृत्तिर्वचनपद्धतिर्विशृंखलापि पूर्वापरविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया कासविवर. शोभते बालालापचापलमिव कौतुकं च जनयतीति समंजसं ॥ इति वीतरागस्तोत्रे प्रथमस्य प्रस्तावनास्तवस्य पदद्योजना ॥ सांप्रतं स्तुतिकृत्प्रस्तावनास्तवोपवर्णितस्य परमात्मनो भावाहल्लक्षणां प्रागवस्थामधिकृत्य चतुस्त्रिंशदतिशयान् प्रकाशचतुष्टयेन विभणिषुर्द्धितीयप्रकाशे चतुरः सहजातिशयान प्रस्तावयन्नादौ सकलनरशरीरविलक्षणं भगवतः शरीरातिशयं श्लोकचतुष्टयेनाह ॥ | प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥ १॥ हे प्रभो विश्वस्वामिन्नासतां तावत्तव शरच्छशधरकरनिकरानुकारिणो गुणास्त्रिजगद्विलक्षणाहलक्षणापास्तसमस्तप्रत्यपायः कायोऽपि कमिव नाक्षिपेत् अविज्ञाततत्त्वस्यापि प्रथममक्षिसंनिपातेनैव कस्य नाम नाद्भुतरसवासितमंतःकरणं कुर्यादपि तु सर्वस्यापि विदध्यादेव । किंविशिष्टः प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः प्रियंगुश्च स्फटिकं च स्वर्णं च पद्म रागश्चांजनं चेत्यादिद्वंद्वः । तत्र प्रियंगुः फलिनीलता । स्फटिक रवींदुकांत। स्वर्ण चामीकरं। पद्मरागः शोणमणिः । अंजनं द कज्जलं । तस्येव प्रभा यस्य स तथा । भवंति हि तथाविधनामकर्मवैचिच्याद्भगवतामहतामंगेषु पंचापि वर्णास्ततः सर्वेषा Jain Education For Private Personal Use Only Kirainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy