________________
वीतराग.
निरुपाधिश्रद्धावंधबंधुरांतःकरणस्य वाग्वृत्तिर्वचनपद्धतिर्विशृंखलापि पूर्वापरविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया
कासविवर. शोभते बालालापचापलमिव कौतुकं च जनयतीति समंजसं ॥
इति वीतरागस्तोत्रे प्रथमस्य प्रस्तावनास्तवस्य पदद्योजना ॥
सांप्रतं स्तुतिकृत्प्रस्तावनास्तवोपवर्णितस्य परमात्मनो भावाहल्लक्षणां प्रागवस्थामधिकृत्य चतुस्त्रिंशदतिशयान् प्रकाशचतुष्टयेन विभणिषुर्द्धितीयप्रकाशे चतुरः सहजातिशयान प्रस्तावयन्नादौ सकलनरशरीरविलक्षणं भगवतः शरीरातिशयं श्लोकचतुष्टयेनाह ॥ | प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥ १॥
हे प्रभो विश्वस्वामिन्नासतां तावत्तव शरच्छशधरकरनिकरानुकारिणो गुणास्त्रिजगद्विलक्षणाहलक्षणापास्तसमस्तप्रत्यपायः कायोऽपि कमिव नाक्षिपेत् अविज्ञाततत्त्वस्यापि प्रथममक्षिसंनिपातेनैव कस्य नाम नाद्भुतरसवासितमंतःकरणं कुर्यादपि तु सर्वस्यापि विदध्यादेव । किंविशिष्टः प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः प्रियंगुश्च स्फटिकं च स्वर्णं च पद्म
रागश्चांजनं चेत्यादिद्वंद्वः । तत्र प्रियंगुः फलिनीलता । स्फटिक रवींदुकांत। स्वर्ण चामीकरं। पद्मरागः शोणमणिः । अंजनं द कज्जलं । तस्येव प्रभा यस्य स तथा । भवंति हि तथाविधनामकर्मवैचिच्याद्भगवतामहतामंगेषु पंचापि वर्णास्ततः सर्वेषा
Jain Education
For Private Personal Use Only
Kirainelibrary.org