________________
वीतराग.
सविवर.
SUSHOROSCORRECASION
यस्य भगवतः परमात्मनो घातिकर्मणामात्यंतिकक्षयादुत्पन्नं ज्ञानं देशकालस्वभावविप्रक(रनंतमत एव भवद्भाविभूतभावावभासकृत् वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठं । तस्यैवंभूतस्याहं किंकरो भवेयमित्युत्तरेण योगः। अत्रायमाशयः। किलास्मिन् जगति यस्य विसंवादित्वेनानैकांतिकोऽष्टांगनिमित्तमात्रावभासनपरो ज्ञानांशः स्यात् सोऽपि तदर्थ-13. भिः प्रेष्यैरिव प्रतिक्षणमुपास्यते । यस्य च भगवतः प्रागुपवर्णितस्वरूपं ज्ञानं तस्य किंकरत्वमनुत्तरसुरा अपि कुर्युः किमंग मादृशोऽगभागिति । सप्तम्यंतं पदमाह ॥ यस्मिन् विज्ञानमानन्दं ब्रह्म चैकांगतां गतं ॥
यस्मिंश्च भगवति परमपरमेष्ठिनि । विज्ञानमानंदं ब्रह्म चैकात्मतां गतं ॥ तत्र मत्यादिज्ञानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेनानंतद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं ज्ञानम्, आनंदं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमित|रकारणकलापनिरपेक्षमनुपाधिमधुरमक्षयमात्यंतिकं सुखमेव, ब्रह्म च परमं पदं, यदा च भवोपग्राहिकर्मपारवश्यादद्यापि है भवस्थः केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानंदं च वर्त्तते । अयं च परमपदं गमिष्यतीत्यात्मविज्ञानानंदब्रह्मणां मिथः पृथग्भावःस्यादेव । शैलेश्यनंतरं च सकलकर्माशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानंदं ब्रह्म चैकात्मतां याति स एव परमात्मा स एव विज्ञानं स एवानंदः स एव परमब्रह्मत्यभिन्नभावतां भजते । अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या विदध्यामित्युत्तरेण |संबंधः । ननु किमस्याः प्रथमं किमप्यपूतत्वमस्तीत्युच्यते । स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रम्यमाणानां प्रबलज्ञानावरणोदयाद्विशिष्टचित्तचैतन्यशून्यानामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभव्यत्ववैचित्र्यात्संघटितापि
॥३॥
Jain Education le
For Private
Personal Use Only
Kirainelibrary.org