SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ RECASS CALOCALCARROR वीतराग! सपर्यातस्तवाज्ञापालनं परम् । आज्ञाराडा विराडा च शिवाय च भवाय च ॥४॥ वीत. हे वीतराग! तव सपर्यातः सेवात आज्ञाराधनं परं प्रकृष्ट फलदं भावस्तवरूपत्वात् हेतुमाह-यतस्तवा वाराद्धाराधिता (शिवायापुनर्भवाय) भवाय संसाराय च स्यात् ॥४॥ आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः॥५॥ आका० हे वीतराग! ते तवाकालमासंसारमियमाज्ञा शिक्षास्ति कथंभूता? हेयो० हेयं त्याज्यमुपादेयं ग्राह्यं ते एव द्वे गोचरो विषयो यस्याः सा । तामेव दर्शयति-आश्रवः० आश्रवत्यात्मन्यनेन पापमित्याश्रवः कषायविषयप्रमादादि । स च हेयः संवरणं सावधव्यापारेभ्यो निवर्त्तनं संवरः सत्यशौचक्षमामार्दवादिरुपादेयः स्वीकार्यो विवेकिभिः॥५॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहेतीमुष्टिरन्यदस्याः प्रपश्चनम् ॥६॥ आश्र० आश्रवः संसारकारणःस्यात्संवरो मुक्तिनिमित्तं स्यादितीयमाहत्यर्हत्संबन्धिनी मुष्टिः समस्तोपदेशसारसङ्घहरू|पा मूलग्रन्धिर्वर्त्तते । यच्चान्यदङ्गोपाङ्गादिरूपं दरीदृश्यते तदस्या भगवदाज्ञायाः प्रपश्चन विस्तारणमेव विज्ञेयम् ॥ ६॥ इत्याज्ञाराधनपरा अनन्ताः परिनिवृताः । निर्वान्ति चान्ये कचन निर्वास्यन्ति तथापरे ॥७॥ । इत्या० इति आश्रवः सर्वथा हेय इत्यादिरूपा या त्वदाज्ञा तदाराधनोद्यता अनन्ता जीवाः परिनिर्वृताः प्राक्काले मोक्षं गताः, अन्ये वचन महाविदेहादौ निर्वान्ति सम्प्रति मोक्षमाप्नुवन्ति तथाऽपरे जीवा निर्वास्यन्ति आगामिकाले मोक्षं यास्यन्ति ॥७॥ -CREA CELORDCROCHRONE C Jain Education For Private Personel Use Only ainelibrary.org RE
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy