SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अवच. वीतराग. हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया। सर्वथैव विमुच्यन्ते जन्मिनः कर्मपचरात् ॥८॥ हित्वा० हे वीतराग! प्रसादनायै प्रसन्नताविधये यदैन्यं चाटु तद् हित्वा त्यक्त्वा एकयैवैकाकिन्यैव त्वदाज्ञया जन्मि-4 ॥८८॥ नो जीवाः कर्मपञ्जरात्कर्मरूपकाष्ठपञ्जरात् सर्वथैव निःशेषतया विमुच्यन्ते मुक्ता भवन्तीत्यर्थः॥८॥ इत्येकोनविंशतितमाज्ञास्तवप्रकाशावचूरिः ॥ १९॥ पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥१॥ विविधैः प्रकारैः प्रभु प्रसाद्य मनोभिप्रेतं प्रार्थयन्ति । पाद० हे वीतराग ! पदासनलुठन्मस्तके मयि गङ्गाया घोष इति | वल्लक्षणया ललाटे तव पादरजश्चिरमासंसारं निवसतां स्थिरीभवतु रजः कथम्भूतं? पुण्यपरमाणुक० पुण्यस्य ये परमाणवः पुद्गलास्तषां ये कणास्तदुपमं तत्सदृशं कोऽर्थः येषां भक्त्या भूलग्ने शिरसि प्रभुपादाग्ररजो विश्रान्तं तैः पुण्यं प्राप्तमेव ॥१॥ __ महशौ त्वन्मुखासक्ते हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥२॥ | मह० हे वीतराग!मम नयने त्वद्वदननिरीक्षके अप्रेक्ष्याणि प्रेक्षितुमयोग्यानि परस्त्रीकुदेवादीनि तेषां प्रेक्षणेन निभालनेन सुजातं मलं पापं हर्षाश्रुजलकल्लोलैः क्षणाक्षालयतामपनयताम् ॥२॥ त्वत्पुरो लुठनैर्भूयान्मालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥३॥ त्वत्पु० हे वीतराग! मम ललाटस्य तपस्विनः पूर्व त्वत्प्रणामवञ्चितत्वेन कृपास्पद (स्य) कृतोऽसेव्यानां प्रणामो येन स| तस्य तवाग्रे नमनैः किणावलिश्चिह्नपङ्किः प्रायश्चित्तनिष्पादनाहेतुर्भूयाद्भवतु ॥३॥ SACROGRAMCASTROGRAMMALS Jain Educatie For Private Personal Use Only w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy