________________
वीतराग.
अवच.
॥८७॥
क्रोध हे वीतरागेदं जगत्सुरासुरनररूपं क्रोधलोभभयोपप्लुतमस्ति तेनास्माज्जगतो विसदृशस्त्वं कथंचन केनापि| प्रकारेण मृदुधियां जिनशासनबहिर्मुखाणां न गोचरोऽसि परोक्षोऽसीत्यर्थः ॥१०॥
इत्यष्टादशप्रकाशस्यावचूरिः ॥ १८ ॥ तव चेतसि वर्तेऽहमितिवार्तापि दुर्लभा । मच्चित्ते वर्तसे चेत्त्वमलमन्येन केनचित् ॥१॥ कठोरं विज्ञप्यात्मनो (न) आज्ञां द्रढयन्ति। तव हे वीतराग!तव चेतसि चित्तेऽहं वर्ते वसामीति वार्तापि दुर्लभा अपरन्तु दूरे, तव केवलित्वेन चित्ताभावान्मम चित्ते यदि त्वं वर्त्तसे स्थिरीभवस्यन्येन केनचित्प्रसादप्रभुताप्रदानादिनाऽलं | सृतम् ॥१॥
निगृह्य कोपतः कश्चित् कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः॥२॥ निगृ० हे वीतराग! परैर्वञ्चनतत्परैहरिहरादिभिः कांश्चिदात्मप्रतिकूलान्भक्तान तुट्या प्रसादेनानुगृह्य संतोष्य मृदुधियो मुग्धचित्ताः प्रतार्यन्ते वश्यन्ते त्वत्पवित्रितचित्तान्मदीयादीन्विना ॥२॥
अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥३॥ - अप्र० रागद्वेषाभावेनाप्रसन्नाद्वीतरागात्कथं फलं मोक्षादि प्राप्यं! यतः सुप्रसन्न एव प्रभुः फलं दत्ते, प्रसत्तिश्च रागलक्षणं, हे वीतरागैतत्परेषां वचोऽसङ्गतमनुचितं । यतश्चिन्तामणिकामघटादयो विचेतना अपि विशेषचैतन्यरहितत्वेनाऽप्रसन्ना अपि विधिवदाराधिताः किं न फलन्ति अपितु फलन्त्येवैवं वीतरागोऽपि फलदः॥३॥
॥८७॥
Jain Education
a
l
For Private & Personal Use Only
A
dv.jainelibrary.org