________________
विद्यमानानां प्रमाणानां युक्तीनामभावात् ताः काश्चन युक्तयो न सन्ति याभिनित्यानित्ये विरोधादयः साध्यन्ते विरु० हियस्माद्विरुद्धानां कृष्णश्वेतादीनां वर्णानां, योगः सङ्करो, मेचकेषु शबलेषु, वस्तुषु पटादिषु, दृष्टः प्रत्यक्षेणोपलब्धः ॥७॥3 | विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥
प्रभोः पुरः परतीथिकानां यथास्थितं स्वरूपं विज्ञप्य क्रुद्धः प्रभुर्द्विषां सेवकानामपि न हित इति पुनः प्रसादनाय प्रकारान्तरेण विज्ञपयन्ति । विज्ञा० विज्ञानस्यैकमाकारं स्वरूपं, नाना विचित्रा य आकारा घटादीनां तैः करम्बितं मिश्रमि
च्छन्नभिलषन् , तथागतो बौद्धोऽनेकान्तं स्याद्वादं, न प्रतिक्षिपेदुत्थापयेत्कथम्भूतः! प्राज्ञो ज्ञाता, प्रकर्षणाज्ञो मूर्योऽपि ते यतः स्याद्वादं स्वीकुर्वस्त्वां नोपास्ते ॥ ८॥
चित्रमेकमनेकश्च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥९॥ | चित्र एक चित्रं रूपमनेकमनेकाकारमयं, प्रामाणिकं प्रमाणसिद्धं, वदन यौगो नैयायिको, वैशेषिकोऽप्यनेकान्तं नाद प्रतिक्षिपेत् ॥९॥
इच्छन्प्रधानं सत्त्वायैर्विरुद्धैगुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ इच्छ० तथा हेवीतराग! प्रधान प्रकृति, सत्त्वाद्यैः सत्त्वरजस्तमोलक्षणैर्विरुद्धैगुणैर्गुम्फित मिश्रितमिच्छन् सङ्खचावतां विदुषां मुख्यः सालयोऽनेकान्तं न प्रतिक्षिपेत् ॥१०॥
विमतिसम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥
For Private Personal Use Only
Fiww.jainelibrary.org