________________
वीतराग.
अवचू.
॥७५॥
अन्यत्किं ? जीवाजीवादिपदार्थानां नित्यानित्यतां विनाऽर्थक्रियेव न स्यादित्याहुः-क्रमा हेवीतराग! नित्यानां वस्तूनां क्रमाक्रमाभ्यामर्थक्रिया न युज्यते न घटते, यथा यदि घटो नित्यस्तदा जलाहरणं न करोति कुतो? नित्य एकरूप एव नतु रिक्तभृताद्यवस्थावैचित्र्यं भजते, तथा पदार्थानामेकान्तक्षणिकत्वे विनश्वरत्वेऽप्यर्थक्रिया जलाहरणादिका न घटते, बहुक्षणनिष्पाद्यत्वात्तस्याः, अर्थक्रियाया अभावेऽसत्त्वमेव ॥ ४॥
यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यदात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ पूर्वोक्तमेव निगमयन्त आहुः-यदा यदा तु पुनः स्तम्भकुम्भाम्भोरुहादेवस्तुनो नित्यानित्यत्वरूपता कथंचिन्नित्यानित्य| स्वभावता भवेत्तदा कश्चन दोषो विरोधादि व नास्त्येव, हेभगवन्! यथा त्वमात्थ कथितांस्तथैव न दोष इत्यर्थः॥५॥
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । यात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ तदवष्टम्भाय दृष्टान्तमाहुः-गुडो० यथैकाकी गुडः कफस्य श्लेष्मणो हेतुः स्यात्, नागरं शुण्ठी पित्तस्य कारणं, द्वयात्मनि द्वयोरेकत्रकरणे कृते गुडनागरभेषजे गुडिकाविशेषयुन्मीलनानाम्नि न दोषः पित्तादिः, किन्तु प्रत्युत पुष्ट्यादिगुणः | स्यात् तस्मात् ॥ ६॥
द्वयं विरुडं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥७॥ दृष्टान्तोपनयनमाहुः-द्वयं द्वयं नित्यानित्यलक्षणमेकत्र घटादौ न विरुद्धमयुक्तं कुतः? असत्प्रमाणप्रसिद्धितः सतां
॥७५॥
Jain Education
For Private Personel Use Only
Mainelibrary.org