SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ वीतराग. अवचू. ॥७५॥ अन्यत्किं ? जीवाजीवादिपदार्थानां नित्यानित्यतां विनाऽर्थक्रियेव न स्यादित्याहुः-क्रमा हेवीतराग! नित्यानां वस्तूनां क्रमाक्रमाभ्यामर्थक्रिया न युज्यते न घटते, यथा यदि घटो नित्यस्तदा जलाहरणं न करोति कुतो? नित्य एकरूप एव नतु रिक्तभृताद्यवस्थावैचित्र्यं भजते, तथा पदार्थानामेकान्तक्षणिकत्वे विनश्वरत्वेऽप्यर्थक्रिया जलाहरणादिका न घटते, बहुक्षणनिष्पाद्यत्वात्तस्याः, अर्थक्रियाया अभावेऽसत्त्वमेव ॥ ४॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यदात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ पूर्वोक्तमेव निगमयन्त आहुः-यदा यदा तु पुनः स्तम्भकुम्भाम्भोरुहादेवस्तुनो नित्यानित्यत्वरूपता कथंचिन्नित्यानित्य| स्वभावता भवेत्तदा कश्चन दोषो विरोधादि व नास्त्येव, हेभगवन्! यथा त्वमात्थ कथितांस्तथैव न दोष इत्यर्थः॥५॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । यात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ तदवष्टम्भाय दृष्टान्तमाहुः-गुडो० यथैकाकी गुडः कफस्य श्लेष्मणो हेतुः स्यात्, नागरं शुण्ठी पित्तस्य कारणं, द्वयात्मनि द्वयोरेकत्रकरणे कृते गुडनागरभेषजे गुडिकाविशेषयुन्मीलनानाम्नि न दोषः पित्तादिः, किन्तु प्रत्युत पुष्ट्यादिगुणः | स्यात् तस्मात् ॥ ६॥ द्वयं विरुडं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥७॥ दृष्टान्तोपनयनमाहुः-द्वयं द्वयं नित्यानित्यलक्षणमेकत्र घटादौ न विरुद्धमयुक्तं कुतः? असत्प्रमाणप्रसिद्धितः सतां ॥७५॥ Jain Education For Private Personel Use Only Mainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy