________________
कामरागलेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥१०॥ काम० हेतुमाह-हेवीतराग! यतः कामरागः स्यादिविषयः स्नेहरागः पुत्रादिविषयस्तैरीपत्करनिवारणौ सुखनिवायौं तु | परं दृष्टिरागो मदीयमिति लक्षणः पापीयान् क्लिष्टतरः सतामपि दुरुच्छेदः कष्टपरिहार्यः॥१०॥
प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ अथ परदेवानां तद्भक्तानामपि मौढ्यं दर्शयन्ति-प्र० हेवीतराग! तवास्यं वदनकमलं प्रसन्नमस्ति, दृशौ मध्यस्थे रागद्वेषाऽविप्लुते स्तः, वचो वचनं लोकम्पृणं लोकप्रियमस्ति हितसत्यत्वात् । इत्यमुना प्रकारेण प्रीतिपदे प्रेमस्थानेऽपि 8 त्वयि बाढमत्यर्थ मूढाः परतीर्थिका उदासतेऽनादृतवन्तः॥११॥
तिष्ठेद्वायुवेदद्रिचलेजलमपि कचित् । तथापि ग्रस्तो रागाद्यैर्नासो भवितुमर्हति ॥ १२ ॥ स्वहृदयनिर्णयमाहुः-तिष्ठे० क्वचिद्वायुस्तिष्ठेस्थिरीभवेदद्रिद्भवेत् द्रवतां श्रयति, जलमपि ज्वलेदग्निवद्दहति, तथापि रागाद्यैर्ग्रस्त आक्रान्त आप्तः सम्यक्तत्त्वज्ञो भवितुं नाहति । त्वां विनाऽन्यदेवेषु रागादिरहितत्वं देवत्वं नास्तीति भावः ॥१२॥
इति षष्ठप्रतिपक्षनिरासप्रकाशावचूरिः ॥ ६॥ धर्माधर्मों विना नाङ्गं विनाङ्गेन मुखं कुतः । मुखादिना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥ अन्यदप्यसङ्गतं तेषु बहिति दर्शयन्ति-धर्मा० धर्माधों पापपुण्ये विनाझं शरीरं न स्यात् न स्यादेव, मुखाद्विना
For Private & Personal Use Only
A
jainelibrary.org