SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सामस्त्यं तन्महिमा कस्य सचेतनस्याश्चर्यकारणं न स्यात् , महिमा किंवि० ! कर्मक्षयोत्थः घातिकर्मणां क्षयेनोत्पन्नः, पुनः किं०! विश्वविश्रुतः त्रैलोक्यप्रसिद्धः ॥ १२॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥ अनं० हे वीतरागानन्तकालेनानन्तपुद्गलपरावतःप्रचितमुपार्जितमनन्तमपि कर्मकक्ष कर्मकाननं त्वत्तोऽन्योऽपरो हरिहरादिर्मूलतस्सर्वथा सर्वप्रकारैर्नोन्मूलयति न छिनत्ति ॥१३॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यदानिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥ १४॥ तथो० हे वीतराग! त्वं क्रियासमभिहारतः क्रियायाः पौनःपुन्येन नैरन्तर्येणोपाये चारित्ररूपे तथा प्रवृत्तः आदृतवान् | यथोपेयस्योपायसाध्यस्य परमपदस्य परां प्रकृष्टां श्रियं परमार्हन्त्यलक्षणामवाञ्छन्नप्यशिश्रियः प्राप्तवान्नपिगम्यः ॥१४॥ | मैत्रीपवित्रपात्राय मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय तुभ्यं योगात्मने नमः॥१५॥ | पूर्वोक्तस्य सर्वस्य रहस्यभूतं मैत्र्यादिचतुष्कं प्रकाशयन्त आहुः-हे वीतराग! 'मा कापीकोऽपि पापानि, मा च भूत्कोऽपि दुःखितः। मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥१॥' इत्युक्तलक्षणा मैत्री तस्याः पवित्रपात्राय निर्मलभाजनाय, मुदितः पुष्टो य आमोदः प्रमोदः 'अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः सः प्रमोदः प्रकीर्तितः॥२॥ इत्युक्तलक्षणस्तेन शालिने शोभमानाय 'दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥३॥' ईदृशी कृपा कारुण्यं 'क्रूरकर्मसु निःशङ्क देवतागुरुनिन्दिषु।आत्मशंशिषु योपेक्षा तन्माध्यस्थ्यमुदीरित SACROSMOCRACAREECEOS SUSNESS Join Educati o nal For Private Personal Use Only Miw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy