________________
अवचू.
वीतराग.
॥६७॥
LORDCRORECASSOC
स्वराष्ट्रपरराष्ट्रेभ्यो यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः॥९॥ स्वरा० हे वीतराग! त्वत्प्रभावात्तव महिमातः स्वरा० स्वचक्रपरचक्रेभ्यो जाता इति गम्य, क्षुद्रोपद्रवाः क्षुद्राण्युच्चाटनमन्त्रादिकृतान्युपद्रवाः शस्त्रजलानलादिकृता ग्रामभङ्गाद्या यत् द्रुतं शीघ्र विद्रवन्ति नश्यन्ति इव यथा सिंहनादात् द्विपा गजेन्द्राः॥९॥
___ यत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाख्ये जङ्गमे कल्पपादपे ॥१०॥ | यत्क्षी० हे वीतराग? त्वयि क्षितौ पृथिव्यां विहरति यद् दुर्भिक्षं दुष्कालःक्षीयते कमका प्रयोगोऽयं, यत्त्वयि कथम्भूते? सो० सर्वेऽद्भुता आश्चर्यकारिणो ये प्रभावास्तैराढ्ये समृद्धे, पुनःकिम्भूते! जङ्गमे लोकहिताय गमनागमनकृति ॥१०॥15 ___यन्मूर्ध्नः पश्चिमे भागे जितमार्तण्डमण्डलम् । मा भूतपुर्वरालोकमितीवोत्पिण्डितं महः ॥११॥
यन्मभंः० हे वीतराग! यत्तव मूर्ध्नः शिरसः पश्चिमे भागे पृष्ठभागे उत्पिण्डितं पिण्डीकृत्य सुरैः स्थापितं महः शरीरतेजोऽस्ति, किंविशिष्टं ? जित जितं मार्तण्डमण्डलं सूर्यबिम्बं येन तत्, उत्पिण्डितं कुत! इत्याह मा भू० वपुस्तेजःपुञ्जपरीततया दुरालोकं दुर्लक्ष्यं मा भवतु इतीव इति हेतोः ॥११॥ ___ स एष योगसाम्राज्यमहिमाविश्वविश्रुतः । कर्मक्षयोत्थो भगवन्कस्य नाश्चर्यकारणम्! ॥ १२ ॥ स एष० हे भगवन् ? स इति यच्छब्देन पुरा प्रतिपादित एष प्रत्यक्षलक्ष्यो योग योगो ज्ञानादित्रयं तस्य साम्राज्य
॥६७॥
Jan Education
For Private Personal Use Only