SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अवचू. वीतराग. ॥६७॥ LORDCRORECASSOC स्वराष्ट्रपरराष्ट्रेभ्यो यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः॥९॥ स्वरा० हे वीतराग! त्वत्प्रभावात्तव महिमातः स्वरा० स्वचक्रपरचक्रेभ्यो जाता इति गम्य, क्षुद्रोपद्रवाः क्षुद्राण्युच्चाटनमन्त्रादिकृतान्युपद्रवाः शस्त्रजलानलादिकृता ग्रामभङ्गाद्या यत् द्रुतं शीघ्र विद्रवन्ति नश्यन्ति इव यथा सिंहनादात् द्विपा गजेन्द्राः॥९॥ ___ यत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाख्ये जङ्गमे कल्पपादपे ॥१०॥ | यत्क्षी० हे वीतराग? त्वयि क्षितौ पृथिव्यां विहरति यद् दुर्भिक्षं दुष्कालःक्षीयते कमका प्रयोगोऽयं, यत्त्वयि कथम्भूते? सो० सर्वेऽद्भुता आश्चर्यकारिणो ये प्रभावास्तैराढ्ये समृद्धे, पुनःकिम्भूते! जङ्गमे लोकहिताय गमनागमनकृति ॥१०॥15 ___यन्मूर्ध्नः पश्चिमे भागे जितमार्तण्डमण्डलम् । मा भूतपुर्वरालोकमितीवोत्पिण्डितं महः ॥११॥ यन्मभंः० हे वीतराग! यत्तव मूर्ध्नः शिरसः पश्चिमे भागे पृष्ठभागे उत्पिण्डितं पिण्डीकृत्य सुरैः स्थापितं महः शरीरतेजोऽस्ति, किंविशिष्टं ? जित जितं मार्तण्डमण्डलं सूर्यबिम्बं येन तत्, उत्पिण्डितं कुत! इत्याह मा भू० वपुस्तेजःपुञ्जपरीततया दुरालोकं दुर्लक्ष्यं मा भवतु इतीव इति हेतोः ॥११॥ ___ स एष योगसाम्राज्यमहिमाविश्वविश्रुतः । कर्मक्षयोत्थो भगवन्कस्य नाश्चर्यकारणम्! ॥ १२ ॥ स एष० हे भगवन् ? स इति यच्छब्देन पुरा प्रतिपादित एष प्रत्यक्षलक्ष्यो योग योगो ज्ञानादित्रयं तस्य साम्राज्य ॥६७॥ Jan Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy