________________
अवचू.
STERS
वीतराग.
स एव वीतरागजीवः स एव ज्ञानं ज्ञानकरूपत्वात्तस्य स एव च सुखं दर्शनस्पर्शनादिबाह्यस्य कस्यापि तत्राऽभावात्स एव
| मुक्तिरन्यस्य मुक्तिरूपस्याभावादथ तच्छन्दं दर्शयन्त आहुः स श्र० स पूर्वोक्तपरात्मादिविशेषणविशिष्टः श्रद्धेयः स्वहृदयरु॥६४॥
चिविषयः कार्यः, च पुनः स ध्येयो रूपातीततया ध्यातव्यस्तं तमसः परस्तादाम्नातं शरणं प्रपद्ये स्वीकरोमि ॥ ४॥
तेन स्यां नाथवाँस्तस्मै स्पृहयेयं समाहितः। ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः॥५॥ तेन तेनोन्मूलितक्लेशपादपेन नाथवान् सनाथोऽहं स्यां भवामि, तस्मै सुरासुरनमस्कृतायाहं समाहितस्तदेकतानमनाः स्पृहयेयं वाञ्छामि, ततः प्रकटितपुरुषार्थसाधकविद्यासमुदायादहं कृतार्थः कृतकृत्यः प्राप्ताभीष्टकार्यो वा भूयासं भवामि दि भविष्यामीत्यर्थः, तस्य त्रिकालज्ञानवतः किङ्करो भवेयमस्मि ॥५॥
तत्र स्तोत्रेण कुयर्या च पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥
तत्र तत्र विज्ञातानन्दब्रह्मरूपे स्वां सरस्वती वाणी, स्तोत्रेण कृत्वा पवित्रां कुर्या करोमि, को हेतुः? हि यस्मात्कारणात् Hभवकान्तारे संसारारण्ये, जन्मिना जीवानां, जन्मनः पादपरूपस्य इदमेव वीतरागस्तवनं फलं नान्यत् ॥६॥ | अथ प्रभव आत्मनो गर्वपरिहारं कुर्वन्तो वदन्ति
काहं पशोरपि पशुर्वीतरागस्तवः कच । उत्तितीर्घररण्यानी पद्भ्यां पङ्गुरिवारम्यतः॥७॥ क्वाहं व अहं पशोरपि पशुः सर्वविचारबाह्यः च पुनः क वीतरागस्तवः सुरगुरुणाप्यशक्यानुष्ठानः अतः कारणादहं में पङ्गुरिव पद्भ्यां पादाभ्यामरण्यानीमटवीमुत्तितीर्घः उल्लिलङ्घयिषुरस्मि ॥७॥
॥६॥
Jain Educaticie
n
For Private Personal use only
T
w
.jainelibrary.org
INI