SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वीतराग. ४. सविवर. ॥६२॥ CARRORAKAAS यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५॥ | एवं सपादशतयुतविंशतिशतपरिमितः (समादर्शः)। प्रथमादर्श गणिना लिखितो हर्षेन्दुना शमिना ॥६॥ इति श्रीकलिकालसर्वज्ञश्रीहेमचन्द्रप्रभुप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरन श्रीप्रभानन्दमुनीद्रोपज्ञविवरणोपेताः स्तवाः विंशतिः 4X*XXSAXSHILASHX ॥६ ॥ ASS For Private Personel Use Only mainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy