________________
वीतराग.
४. सविवर.
॥६२॥
CARRORAKAAS
यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् ।
स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५॥ | एवं सपादशतयुतविंशतिशतपरिमितः (समादर्शः)। प्रथमादर्श गणिना लिखितो हर्षेन्दुना शमिना ॥६॥
इति श्रीकलिकालसर्वज्ञश्रीहेमचन्द्रप्रभुप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरन
श्रीप्रभानन्दमुनीद्रोपज्ञविवरणोपेताः स्तवाः विंशतिः
4X*XXSAXSHILASHX
॥६
॥
ASS
For Private
Personel Use Only
mainelibrary.org