________________
श्रीहेमचन्द्राचार्यप्रभवात्संदर्भितादितः पूर्वोदितस्वरूपाद्वीतरागस्तवात् कुमारपालभूपालः श्रीकुमारपालदेवाभिधानश्ची-1 लुक्यचक्रवर्ती ईप्सितं मनोऽभिलषितमैहिकामुष्मिकं च फलं प्राप्नोतु लभतां एवंविधाच्च सद्भूतस्तुतिस्तोमजन्यागण्यप्रभावादभिलषितसिद्धिः स्तोतुः श्रोतुश्च सुलभैवेति समञ्जसम् ॥
इति श्रीवीतरागस्तोत्रे विंशतितमस्याशी:स्तवस्य पदयोजना ॥२०॥
चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्वभूवाभयदेवसूरिः। नवाङ्गवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरम् ॥ १॥ तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौधैः ।
विपश्चितां संयमिनां च दुर्गे धुरीणता तस्य यथाधुनापि ॥ २॥ तेषामन्वयमण्डनं समभवत्संजीवनं दुष्षमामूर्छालस्य मुनिव्रतस्य भव(भृन् निःसीमपुण्यश्रियः श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैर्द्रष्टुं तादृशमाश्रयान्तरमहो दिक्चक्रमाक्रम्यते ॥ ३॥
RRRRRRRRR
Jain Educa
t ional
For Private & Personel Use Only
www.jainelibrary.org