SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Jain Education | तव शासनेन सर्वथा अपुनर्वन्धाय जन्मिनो भव्याङ्गभाजः कर्मपञ्जराद्विमुच्यन्ते सकलकर्मबन्धनविध्वंसेन सदानन्दं पदमधिश्रयन्ति । तस्मात्पर्याप्तं त्वदाज्ञाराधनादपरैः परमपदोपायपरिशीलनैरिति ॥ इति वीतरागस्तोत्रे एकोनविंशस्याज्ञास्तवस्य पदयोजना | एवं स्तुतिकृद्भगवति वीतरागे विविधभणितिभङ्गीतरङ्गितां स्तुतिमभिधाय साम्प्रतं तदुपसंहाराय समाप्तिमङ्गलाय चाशीः स्तवं विभणिषुः साक्षात्पुरः स्फुरन्तमिव स्वामिनमुद्दिश्य भक्त्यतिशयेनाह - पादपीठ मूर्ध्नि मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥ १ ॥ हे विश्ववन्द्य ? तव पादारविन्दरजो मयि विशेषणसामर्थ्यान्मम मूर्ध्नि चिरमासंसारं निवसतां निलीयतां, किंविशिष्टे ? पादपीठलुठन्मूर्ध्नि, प्रस्तावात्त्वत्संबन्धिनि पादपीठे चलनन लिनसंस्पर्शपावनैरं हि विष्टरैलुठद्भत्तयतिशयेन विलुलन्मूर्द्धानं यस्य स तथा तस्मिन् रजः, किंविशिष्टं ! पुण्यपरमाणुकणोपमं, पौगलिकत्वात् कर्मणां पुण्यप्रकृतिबन्धहेतवो ये परमा|णुकणास्तदुपमं तत्तुल्यम् । इदमुक्तं भवति - येषां हि प्रणते शिरसि स्वामिनः पादरजो विश्रान्तं प्रायः पुण्यकर्मनिबन्धका एवेति ॥ तथा शौमुखास हर्षवाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥ २ ॥ tional For Private & Personal Use Only www.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy