SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ वीतराग. यतः कारणादयमाश्रवः पूर्वोदितो भवतुः संसारकारणं कषायादिकलुषित एवात्मा भवं भ्राम्यतीतिहेयः । संवरश्च सविवर, पूर्वोदितस्वरूपो मोक्षस्यापुनर्भवस्य कारणं हेतुः सर्वसंवररूपत्वान्महोदयस्येत्युपादेयः। इतीयमेवंरूपा आहेती अर्हतः संव॥५९॥ हिन्धिनी मुष्टिः समस्तोपदेशार्थसार्थसारसङ्घहरूपा मूलग्रन्थिः । यच्चान्यदङ्गोपाङ्गमूलच्छेदग्रन्थादिरूपं तदस्या आश्रवत्याग-| संवरादानरूपाया भगवदाज्ञायाः सर्व प्रपञ्चनं विस्तारणमेव ॥ पुनर्भगवदाज्ञाया एव प्रभावमुद्भावयन्नाह| इत्याज्ञापालनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये वचन निर्वास्यन्ति तथापरे॥७॥ हे स्वामिन् ! इत्येवंरूपायास्त्वदाज्ञायाः पालने सम्यगासेवने परास्तत्पराः । अतीते काले अनन्ता भव्याङ्गभाजः परि | सामस्त्येन सकलकर्मजालोन्मूलनपुरस्सरं निवृता निवृतिसुखभाजनतामयुः।तथा वर्तमानेऽपि काले ये केचन निर्वान्ति तेऽप्याज्ञापालनात् । तथा भविष्यति समये परेऽपि ये केचिनिर्वास्यन्ति तेऽपि त्वदाज्ञापालनात् । तदेवं सर्वथा सर्वज्ञाज्ञैव परमपदसुखानामविकलकारणमिति ॥ एवं च सति यनिश्चितं तदाह हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥ ८॥ | हे विश्वेश? परैरपरमार्थवेदिभिः किलेदमुदीर्यते यत्प्रसन्नादेव प्रभोः फलं सुलभ, तच्च चिन्तामण्यादिदृष्टान्तेन पुरैव Vi||५९॥ विघटितं, तस्मादिदं परोपन्यस्तं प्रसादनालक्षणं दैन्यं दीनत्वं, हित्वा विहाय, एकया निश्छद्मसमाराधितया त्वदाज्ञया SASRACCOLCANORMALSECRECE GIRLCHOREOGROLARKHERECTOR Jain EducationHal For Private Personel Use Only W jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy