________________
सविवर.
वीतराग. ननु यद्येकान्ततो वीतराग एवायं भवदाप्तस्तदा निरन्तरप्रयुक्तैरपि स्तुतिस्तोमैन प्रसादभाग्भवति । यदिच स्तुतिदो
पा(स्तोमा)त्प्रसीदति तदा नियतं न वीतरागोऽप्रसन्नश्च कीदृक्फलं दास्यतीति गलतालुशोषफल एवायं स्तुतिवादस्तस्मिन् | ॥५८॥
भवतामिति प्रलापिनः परान् प्राह1 अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥ ३॥ ६ | हे विद्वन्मानिनः! यदेतद्भवद्भिरुदीयते यदस्माद्वीतरागत्वेन स्तुतिशतैरप्यप्रसन्नात् भवद्भिः कथमीप्सितं फलं प्राप्यं लभ्यमिति? तदसङ्गतं तदिदं भवदुदीरितं वचः सर्वथैवासङ्गतमयौक्तिकम् । किमित्याह-न खल्वयं नियमो यत्प्रसन्न एव सेव्यः सेवाफलं ददातीति दृष्टान्तेन विघटयति-चिन्तेत्यादि, लोके हि ये किल चिन्तामणिमहौषधिप्रभृतयस्तद्विशेष-18 विद्भिः केनाप्यभिलाषेण प्रसाद्यन्ते ते विधिवदाराधिताः किं वाञ्छितफलैर्न फलन्ति! अपितु फलन्त्येव । किंविशिष्टाः! विचेतना विशिष्टचैतन्यशून्या अपि, प्रसादश्च विशिष्टचैतन्याविनाभूतः । अतश्चिन्तामण्यादीनां चैतन्यविशेषशून्यानामप्याराधनं यदि न निष्फलं तदस्माकं वीतरागस्यापि विज्ञानराशेर्भगवतः समाराधनं कथमिवाफलमिति यत्किञ्चिदेतत् ॥ __न चास्य भगवतः प्रसादनोपायोऽपि कोमलधियामधीनः पश्यन्न (यस्मात्) न खल्वयं देवान्तरादिवत्पूजाप्रणामस्तुतिप्रभृतिभिः प्रसीदति, किंवाज्ञाराधनेन। सैव च पूजादिभ्यः सविशेषफलवतीति दर्शयन्नाह
वीतराग सपर्यायास्तवाज्ञापालनं परम् । आज्ञाराद्धा विराद्धा च शिवाय च भवाय च ॥४॥
CAMERICARRORECHARACK
॥५८॥
Jain Education
For Private & Personel Use Only
ainelibrary.org