________________
CARE SAXA
-CROSSRXARAGE
एवं जगद्विलक्षणैर्लक्षणरुपलक्षितोऽपि भगवान् यदाराधनेन स्वाराधितो भवति तां भगवदाज्ञामाज्ञास्तवेन स्तुतिकृत प्रस्तौति-तस्य चायमाद्यश्लोकः | तव चेतसि वर्तेऽहमिति वार्तापि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १॥
हे विश्वजनीन! किल भृत्यो हि नि कृत्रिमभक्तिक्रमेण सङ्कामत्येव स्वामिनश्चेतसीतिलोकस्थितिः, त्वयि तु लोकोत्तर-18 चरिते दुर्घटमिदमित्याह-तव संबन्धिनि विगतरागे चेतसि यदहं वर्ते निवसामि इत्येवंरूपा वार्तापि दुर्लभा दुष्प्रापैव, केवलं मदायत्ते मच्चित्ते चेद्यदि त्वं वर्तसे निरन्तरमधिवससि तदा ममान्येन त्वच्चेतसि स्वनिवसनादिना केनचिन्मनोर
थेनाप्यलं पर्याप्तं । मच्चित्ते त्वन्निवासमात्रेणैव कृतकृत्योऽहमिति भावः॥ किमर्थमियतैव चरितार्थ इति चेदाहद निगृह्य कोपतः काँश्चित् काँश्चित्तुष्ट्याऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥ २॥ |
यतः कारणात् हे स्वामिन् ! अमी त्वच्छन्यमनसो मृदुधियः परैरवीतरागदेवैः प्रतार्यन्ते विप्लाव्यन्ते कथमित्याहतत्समक्षं काँश्चिदात्मप्रतिकूलान् कोपतः क्रोधोद्वोधात शापवधादिभिर्निगृह्य । तथा काँश्चिदात्मनोऽनुकूलांस्तुष्ट्या प्रसादेन| वरादिप्रदानादनुगृह्य । किंविशिष्टैः परैः! प्रलम्भनपरैः वञ्चनप्रपञ्चचतुरैः। किमुक्तं भवति ! किल मृदुधियो ह्यायतिमनालो-18 च्य तात्कालिकी तेषां निग्रहानुग्रहशक्तिमनुचिन्त्य भीत्या प्रीत्या च तदनुवर्त्तनतत्पराः पतन्त्येवागाधे संसृतिपाथोधौ, हे त्वया च विश्ववत्सलेनालयते चेतसि न प्रभवति तेषां प्रतारणेति त्वयि चित्तवासिनि कृतकृत्य एवाहम् ॥
HaskGUSAREERCRACTRICARRIGARSA
Jan Education
For Private
Personal Use Only