________________
सविवर.
वीतराग. हे स्वामिन् ! यदेव सर्वसंसारिजन्तुरूपेभ्यः समस्तभवस्थशरीरिशरीरेभ्यो लोकोत्तरत्वेन विसदृशं, कृतधियो विद्वांसस्त
देव तव लक्षणं परीक्षन्तां। किमुक्तं भवति ! किल यानि परैः पक्षिपशुवाहनादीनि देवचिह्नत्वेनोदीर्यन्ते तानि सर्वसंसारि॥५७॥
जन्तुसाधारणानि, असाधारणगुणैश्च देवत्वमुपपद्यते । अत एव भगवान् विमुक्तसर्वसङ्गत्वेन न पक्षिपशुप्रभृतिष्वासीनदे-IN हस्तत एव मुक्तः। वाहनाधीनतनवस्तु सपरिग्रहत्वेन संसारिण एव । तथा सर्वोत्तमसमचतुरस्रसंस्थान एव भगवान्, नतु | नेत्रादिविकृतिमान , प्रोषितद्वेषत्वेन च शूलादिशस्त्ररहितः, विगतरागत्वेन च नाङ्गनालिङ्गिततनुः, अगर्हणीयचरितत्वेन च । विश्वविश्वानन्ददायी, परमसमभावभावितत्वेन च प्रकोपप्रसादादिभिर्न विडम्बितः, निष्ठितार्थत्वेन च न जगत्सर्गादिव्य
ग्रः, निर्मोहत्वेन च न लास्यहास्यादिभिरुपप्लुतः। पूर्वोदितस्वरूपाश्च परे । एवंविधं च यदिदं समस्तसंसारिरूपविलक्षणदूत्वं तदेव तव लक्षणमिति ॥ एतदेव स्पष्टयन्नुपसंहरति
| क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरोमृदुधियां वीतरागः कथञ्चन ॥ १०॥ । PI क्रोधलोभभयादिभिः प्रतीतैरन्तरारातिभिरिदं जगदाक्रान्तं । भगवांस्त्वस्माजगतः क्रोधादिभिरनाक्रान्तत्वेनैव विल-15
क्षणो विसदृशः । अत एव वीतरागत्वेनैव कथञ्चन केनाप्युपायेन मृदुधियां कोमलप्रज्ञानां बहिर्मुखाणामगोचरस्तदनुर-16 हैाहीतैरन्तर्मुखरेव तस्योपलभ्यत्वादिति ॥
५ इति वीतरागस्तोत्रे अष्टादशस्य कठोरोक्तिस्तवस्य पद्योजना ॥
॥५
॥
Jain Education
For Private & Personal Use Only
Codjainelibrary.org