SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. गङ्गागौरीभ्यां गिरीशः, गायत्रीसावित्रीभ्यां प्रजापतिः, राधारुक्मिणीभ्यां कमलाविलासी, नित्यमालिङ्गित एवास्ते, त्वं तु स्वप्नेऽप्यशीलितललनाजनः॥ तथा ॥५६॥ न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ ४॥ ते हि गहणीयैः पृथग्जनेभ्योऽप्यतिजघन्यैः स्वसुतारिरंसाऋषियोपिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितः प्रकम्पितमहाजनाः अहह महदकृत्यसाहसमिदमिति ससाध्वसीकृतशिष्टजनहृदयाः, त्वं पुन वंविधचरित्रः। तथा ते हि तथाविधापराधदुर्द्धरक्रोधप्रारब्धप्रधानविधयः सुरनरादीन् कदाचिच्छापवधादिभिर्विडम्बयन्ति, कदाचिच्च शिरःकमलोप-18 नयनतीव्रतपःप्रणिधानादिभिः प्रसन्नमनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति त्वं तु न तथा ॥ । न जगजननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः॥५॥ __ ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यहै न्यो विनाशयतीति, त्वं तु तत्राभ्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिविप्लवैनटविटोचित-2 चेष्टितैरुपप्लतस्थितयः, त्वं पुनः परप्रस्तुतेष्वप्यमीषु विलोकनेऽपि तन्द्रालुरिव॥ तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्टाप्यः कथं नाम परीक्षकैः॥६॥ तत्तस्मात्कारणाद्धे भगवन्! एवं पूर्वोक्तप्रकारेण सर्वेभ्योऽपि हरिहरादिदेवेभ्यःसर्वथा सर्वैरपिचिह्नस्त्वं विलक्षणो विस-* ALSAMACHAARAMS ॥५६॥ Jain Educatan For Private Personal Use Only Chainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy