________________
सविवर.
वीतराग. गङ्गागौरीभ्यां गिरीशः, गायत्रीसावित्रीभ्यां प्रजापतिः, राधारुक्मिणीभ्यां कमलाविलासी, नित्यमालिङ्गित एवास्ते, त्वं
तु स्वप्नेऽप्यशीलितललनाजनः॥ तथा ॥५६॥
न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ ४॥ ते हि गहणीयैः पृथग्जनेभ्योऽप्यतिजघन्यैः स्वसुतारिरंसाऋषियोपिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितः प्रकम्पितमहाजनाः अहह महदकृत्यसाहसमिदमिति ससाध्वसीकृतशिष्टजनहृदयाः, त्वं पुन वंविधचरित्रः। तथा ते हि तथाविधापराधदुर्द्धरक्रोधप्रारब्धप्रधानविधयः सुरनरादीन् कदाचिच्छापवधादिभिर्विडम्बयन्ति, कदाचिच्च शिरःकमलोप-18 नयनतीव्रतपःप्रणिधानादिभिः प्रसन्नमनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति त्वं तु न तथा ॥ । न जगजननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः॥५॥ __ ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यहै न्यो विनाशयतीति, त्वं तु तत्राभ्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिविप्लवैनटविटोचित-2 चेष्टितैरुपप्लतस्थितयः, त्वं पुनः परप्रस्तुतेष्वप्यमीषु विलोकनेऽपि तन्द्रालुरिव॥
तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्टाप्यः कथं नाम परीक्षकैः॥६॥ तत्तस्मात्कारणाद्धे भगवन्! एवं पूर्वोक्तप्रकारेण सर्वेभ्योऽपि हरिहरादिदेवेभ्यःसर्वथा सर्वैरपिचिह्नस्त्वं विलक्षणो विस-*
ALSAMACHAARAMS
॥५६॥
Jain Educatan
For Private Personal Use Only
Chainelibrary.org