SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ CALCARECHAR एवं दुष्कृतगर्हासुकृतानुमोदनशरणगमनानि विधाय सत्त्वक्षामणामाह| क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे॥६॥ हे क्षमाप्रधान! अहं सर्वानेकेन्द्रियादीन्पञ्चेन्द्रियपर्यवसानान् शत्रुमित्रदृष्टादृष्टपरिचितापरिचितभेदान्, सत्त्वान् प्राणिनः, स्वापराधस्वीकारेण क्षमयामि क्षमा ग्राहयामि, तेऽपि सत्त्वा मयि विषये कलुषतां विमुच्य क्षाम्यन्तु तितिक्षासुमनसो भवन्त, एवं च सति तेषु सर्वेष्वपि विषये मम मैत्री पूर्वोदितस्वरूपा अस्तु किंविशिष्टस्य मम? त्वदेकशरणस्य त्वच्चरणस्मरणमात्रशरणस्य । एवं सत्त्वक्षमणां विधाय ममत्वपरिहारार्थमेकत्वभावनां भावयन्नाह एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदंह्रिशरणस्थस्य मम दैन्यं न किञ्चन ॥७॥ हे विश्वजनीन ? यदेतत् कलत्रपुत्रधनधान्यादि बहिर्मुखैरात्मीयत्वेन व्यपदिश्यते तदपि न तावत्परभवादात्मना समं समेति न चाप्येवं तत्र गच्छन्तमनुगच्छति तस्मात् पृथग्भूतमेवेदमात्मनः। एवं च सत्यहं द्रव्यतः सपरिच्छदोऽपि भावत एक एव । नचैतेषु स्वकार्यतात्पर्यवस्तुबान्धवादिषु कश्चिन्मम संबन्धी । नचाहमपि स्वकृतफलोपभोक्ता अमीषां संबन्धी। हैनन्वेवमेकान्तेनैककस्य तव महदैन्यमित्याशक्याह-नच मम त्वदंहिशरणस्थस्य प्रतिपन्नत्वच्छरणस्य किश्चन स्वल्पमात्रमपि दैन्यं दीनता प्रभुतारामस्य परमं स्वातन्त्र्यसुखमेव॥नच मत्पालनपरिश्रमोऽपि स्वामिनश्चिरं किल भावीति दर्शयन्नाह यावन्नाप्नोमि पदवीं परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुचः शरणश्रिते ॥८॥ G ESCRED Santar.रा For Private & Personal Use Only H ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy