________________
वीतराग.
॥५४॥
Jain Education
सार्येव नतु यथोक्तकारी, तथाकृतो हि सुकृतैव ( तमेव ) स्यात्तथापि यदल्पमपि ज्ञानादिगोचरं सुकृतं कृतं तदनुमोदयामीति' । मार्गमात्रानुसार्यपीति सुकृतविशेषणं च ॥ पुनः सुकृतानुमोदनमाह
सर्वेषामहदादीनां यो योऽर्हत्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ॥ ४ ॥ सर्वेषां नामस्थापनाद्रव्यभावभेदानां अतीतवर्त्तमानानागतरूपाणां सर्वास्वपि कर्मभूमिषु समुत्पन्नानामर्हदादीनां अर्ह - त्सिद्धाचार्योपाध्याय साधूनां यो योऽर्हत्त्वादिको गुणः यथार्हता महत्त्वं सिद्धानां सिद्धत्वमाचार्याणां पञ्चविधाचारचतुरत्वमुपाध्यायानां समयसूत्रोपदेशकत्वं साधूनां रत्नत्रयसाधकत्वमित्यादिको यो गुणस्तमहं सर्वमशेषमप्यनुमोदयामि । | गुणिगुणानुमोदनं वेतनमनश्वरपथपाथेयमतस्तेषां महात्मनां पुण्यकीर्त्तनानामहमपि गुणाननुमोदयामि | एवं दुष्कृतगर्हासुकृतानुमोदने विधाय प्रस्तुतं शरणममूनाह
त्वां त्वत्फलभूतान् सिद्धान् त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥५॥ हे भगवन्? अहमेतदेतच्छरणं प्रपन्नोऽस्मि । किं तदित्याह ! त्वां भावार्हद्रूपं भवन्तं, तथा सिद्धान् सकलकर्म्ममलपटलविगलन लघुभूतत्वेन लोकाग्रगतान्, किंविशिष्टान् ! त्वत्फलभूतान् अर्हताम् सिद्धत्वमेव फलं तथा त्वत्संबन्धिकुवासनापाशवि| शसनं यच्छासनं तत्र रतानासक्तमनसो मुमुक्षून्, तथा अपारसंसारपारावारपरपारप्रापणयानपात्रप्रतिमं त्वच्छासनं शरणं प्रपन्नः संश्रितोऽस्मि । कथं ? भावतो भावशुद्ध्या नतु परोपरोधादिना, भावं विना कृतं हि जिनशासनाद्यनुसरणं व्यापन्नदर्शनानामिवाफलं सफलं चे (दमि ) ति ॥
For Private & Personal Use Only
सविवर.
॥५४॥
wjainelibrary.org