________________
वीतराग.
॥५३॥
Jain Education
हे भगवन्! अहं भगवत्संबन्धिना प्रसादेनानुग्रहेणैव इयतीं त्वदुपास्तिस्तुतिविज्ञप्तियोग्यां भुवं सुदशां प्रापितः समानीतो|ऽस्मि । तदिदानीमपिविश्वैकवत्सलस्य तव औदासीन्येन माध्यस्थ्येनोपेक्षितुं न युक्तं, आश्रितोपेक्षणं हि न सुस्वामिधर्मइति । नच त्वं मां मोहादिभिर्विम्यमानं न वेत्सि, यतः
ज्ञाता तात त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९ ॥
हे तात? संयमशरीरोत्पादक त्वमेवैकोऽप्रतिहतज्ञानदृष्टिर्मम दुर्दशाया ज्ञाता, ननु जानानोऽप्यकरुणः कथं परमनुगृह्णातीत्याह-त्वत्तोऽप्यन्यः परः क इव जगति निष्कारणकारुणिकः, न च मत्तो मत्सकाशादप्यपरः कोपि भवद्विधानां कृ| पापात्रं दयास्थानं । तस्मादेवं सति त्वदेकशरणे मयि किङ्करे तव सुस्वामिनो यत्कृत्यं यद्विधेयं तत्र कर्मणि त्वं कर्मठः शूर | एधि भव । यथाहमपि भवानिव भवभयानामभाजनं भवामि तथा प्रसीदेतिभावः ।
इति वीतरागस्तोत्रे षोडशस्यात्मगर्दास्तवस्य पदयोजना |
एवं स्तुति कृदात्मगर्हास्तवेन क्षीणितार्त्ति विज्ञप्य साम्प्रतं परमात्मना परमात्मानं शरणं प्रपित्सुः शरणस्तवमाहस्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ ? त्वच्चरणौ यामि शरणं शरणोज्झितः ॥ १ ॥ हे नाथ? योगक्षेमकारिन्नर्हस्त्वच्चरणौ शरणं यामि किं कुर्वन् ? स्वकृतं दुष्कृतं गर्हन् स्वयमात्मनानादौ संसारे मिथ्यात्वा
tional
For Private & Personal Use Only
- स
सविवर
॥५३॥
ww.jainelibrary.org