________________
त्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे ह्रियते हताशो हा हतोऽस्मि तत्॥६॥ || हे त्रातः? भावारिविधुरितभव्याङ्गिवर्गपालक त्वयि त्रिभुवनजनपरित्राणप्रवणपराक्रमे त्रातरि पुरः सत्यपि यन्मोहादिभिर्मलिम्लुचैः पाटच्चरेमें मम त्वयैव प्रसादितं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं वियते बलाद्विलुप्यते । हा हत खेदे तदहं हत एव हताशः युक्तं च हताशत्वं! यतः प्रभोरसमक्षं यत् किमपि विलुप्यते तत्र किल स्वस्वामिनिवेदनेन प्रत्यानयिष्याम्यहमात्मीयं वस्त्विति भवत्येव प्रत्याशा; स्वामिसमक्षं तु गते वस्तुनि कौतस्कुती प्रत्याशेति ॥
ननु वीतरागतया यदि युष्मान् युष्मदाराध्योऽयमवधीरयति; तत्किमित्यनुत्साहहतैस्तीर्थान्तरोपास्तिन विधीयत इत्याशङ्कयाह ॥
भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवांही विलग्नोऽस्मि नाथ! तारय तारय॥ ७ ॥ हा हे स्वामिन् ? नाहमनुत्साहहतः! किं तु पुरैव निखिलान्यपि सौगतादितीर्थानि भ्रान्तः पर्यटितस्तेषु च मध्ये त्वमेवैकः | संसारपारावारतारणक्षम तीर्थ दृष्टः साक्षात्कृतः। तत्तस्मादहं तवैवाही विलग्नस्त्वञ्चलननलिनमूलमालम्बितस्तदेवं हे नाथ! मामस्मात्संसृतिपाथोनाथात्वरितं तारय तारय परमपदपरतट प्रापय । अत्यन्तार्तिख्यापनाय तारयेतिद्विरुक्तिः॥ नचाहं सर्वथैवायोग्यस्त्वदनुग्रहस्य, यतःभवत्प्रसादेनैवाहमियती प्रापितो भुवम् । औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥ ८॥
JainEducationin
?
For Private 3 Personal Use Only
K
ainelibrary.org