SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ SAARCHECRECIRCLEARCHERS अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः। शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥ हे स्वामिन् ! येषां त्वय्यपि निष्कारणवत्सले मत्सरोऽसूया ते अनेडमूका अवाक्श्रुतयो भूयासुर्यथा निर्मलगुणानुरागितभिर्मध्यस्थस्तावकैः स्तूयमानांस्त्वद्गुणानाकर्ण्य न मत्सरवशादसत्प्रलापमुखरमुखा न भवन्ति । नचायं तेषामुपक्रोशः किंतु भवाभिनन्दिनां वैकल्यमिन्द्रियविकलतापि शुभोदर्काय शुभफलाय जायते । इदमुक्तं भवति-ते ह्यविकलेन्द्रिया निरङ्कशं पापकर्मसु त्वन्निन्दादिषु प्रवर्त्तमानाःप्रचुरतरमशुभराशिं सञ्चिन्वन्ति; विकलेन्द्रियास्तु 'स्वयं पंढो ब्रह्मचारी' इतिन्यायादसामर्थ्यप्रतिहतपापवृत्तयः स्वरूपमात्रेणावतिष्ठन्ते; तच्च तेषामायतौ हितमेवेति ॥ एवं भगवन्मत्सरिणः प्रच्छाद्य तच्छासनरतानुपस्तौति| तेभ्यो नमोऽञ्जलिरयं तेषां तान् समुपास्महे । त्वच्छासनामृतरसैरात्मा सिच्यतान्वहम् ॥ ७॥ हे भगवन्? आस्तां तावत्तुभ्यं त्वच्छासनाय च यदगण्यपुण्योपचितेभ्यस्तेभ्योऽपि नमो नमस्कारोऽस्तु तथा तेषामक्षीणभागधेयानामयमस्माभिरञ्जलिः सन्जितः। तथा प्रशस्यचरितांस्तानेव वयमुपास्महे। यैः किं ? दुष्कर्मदावपावकप्रदीप्तः स्वात्मा त्वच्छासनामृतरसैस्त्वत्प्रवचनपीयूषपूरैरन्वहं प्रतिवासरमसिच्यत । तस्यैव संसृतिसन्तापनिर्वापणप्रवणत्वादिति ॥ यदि वा त्वद्वचनामृतप्नुतमनसः स्फुटचेतनास्ते तावन्नमस्या एव, किंतु भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ॥ ८॥ Jain Educatio n al For Private & Personel Use Only A w .jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy