SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वीतराग यस्त्वय्यपि दधौ दृष्टिमुल्मकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ || सविवर, टू हे स्वामिन् ! यस्त्वय्यपि विश्वजनीने कपायकलुषितमतिरुल्मुकाकारधारिणी ज्वलदलातप्रतिमां दृष्टिं दधाति धास्यति ॥५०॥ हैवा; तं दुरात्मानमाशुशुक्षणिर्वह्निः, अह्नाय साक्षाद्भूय इति वचसाभिधाय, भस्मीकरोत्विति च मनसि निधाय, पापभीरुः स्तुतिकृदाह-आलप्यालमिदं हि वा, । वा अथवा इदं आलप्यास्य निस्तूंशोचितस्याप्यास्यालापनेनालं पर्याप्तं । किमुक्तं द्रभवति ! किल तावत्तस्य त्वद्विद्वेषिणः स्वस्य दुष्कृतस्य फलमवश्यं भविष्यत्येव; मम तु परमकारुणिककिङ्करस्य तं प्रति नो-18 चितमिदमाक्रोशकार्कश्यमिति ॥ किंच त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ ५॥ हे भुवनमहनीयशासन? तव संबन्धिनः शासनस्य निवृत्तिपुरप्रस्थानघण्टापथायमानस्य त्वत्प्रवचनस्य शासनान्तरैर्दीर्घ-12 संसृतिपथपाथेयप्रतिमैः कुतीर्थिकतीर्थैः समं साम्यं ये ये मन्यन्ते तेषां हतात्मनां विगर्हितजीवितानां मते विषेण सद्यः-18 प्राणघातिना हालाहलेन पीयूषं मृतसञ्जीवनममृतं तुल्यं समानं किमुक्तं भवति ? किल यावन्मात्रं पीयूषविषयोरन्तरं ता-16 वत्त्वच्छासनकुशासनानामित्यहो तत्साम्यकृतां सुसंस्कृता मतिर्गुणागुणविचारे ॥ न च सर्वथा सदसद्विचारे परे| दापरिक्षीणमनीषाः, केवलमनादिमिथ्यावासनोल्लसदतुच्छमत्सरास्त्वय्यासूयन्ति ततस्तेषां स्तुतिकृन्मुखपरुषमायतिहितं च किंचिदुत्तरयति ॥५० For Private Personel Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy