________________
वीतराग यस्त्वय्यपि दधौ दृष्टिमुल्मकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ || सविवर,
टू हे स्वामिन् ! यस्त्वय्यपि विश्वजनीने कपायकलुषितमतिरुल्मुकाकारधारिणी ज्वलदलातप्रतिमां दृष्टिं दधाति धास्यति ॥५०॥ हैवा; तं दुरात्मानमाशुशुक्षणिर्वह्निः, अह्नाय साक्षाद्भूय इति वचसाभिधाय, भस्मीकरोत्विति च मनसि निधाय, पापभीरुः
स्तुतिकृदाह-आलप्यालमिदं हि वा, । वा अथवा इदं आलप्यास्य निस्तूंशोचितस्याप्यास्यालापनेनालं पर्याप्तं । किमुक्तं द्रभवति ! किल तावत्तस्य त्वद्विद्वेषिणः स्वस्य दुष्कृतस्य फलमवश्यं भविष्यत्येव; मम तु परमकारुणिककिङ्करस्य तं प्रति नो-18 चितमिदमाक्रोशकार्कश्यमिति ॥ किंच
त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ ५॥ हे भुवनमहनीयशासन? तव संबन्धिनः शासनस्य निवृत्तिपुरप्रस्थानघण्टापथायमानस्य त्वत्प्रवचनस्य शासनान्तरैर्दीर्घ-12 संसृतिपथपाथेयप्रतिमैः कुतीर्थिकतीर्थैः समं साम्यं ये ये मन्यन्ते तेषां हतात्मनां विगर्हितजीवितानां मते विषेण सद्यः-18 प्राणघातिना हालाहलेन पीयूषं मृतसञ्जीवनममृतं तुल्यं समानं किमुक्तं भवति ? किल यावन्मात्रं पीयूषविषयोरन्तरं ता-16
वत्त्वच्छासनकुशासनानामित्यहो तत्साम्यकृतां सुसंस्कृता मतिर्गुणागुणविचारे ॥ न च सर्वथा सदसद्विचारे परे| दापरिक्षीणमनीषाः, केवलमनादिमिथ्यावासनोल्लसदतुच्छमत्सरास्त्वय्यासूयन्ति ततस्तेषां स्तुतिकृन्मुखपरुषमायतिहितं च
किंचिदुत्तरयति
॥५०
For Private
Personel Use Only
jainelibrary.org