________________
सविवर.
वीतराग पिया एकप्रत्ययसन्ततिः । एतच्च त्रयमयपरिपच्यमानध्यानावस्थायां पृथग् भवति । क्रमेण च समुन्मीलिते ध्यानपरि
पाके एकात्मतां याति ध्यातृध्याने ध्येये एव निलीयेते तदा चाहं सुखी दुःखी अस्मि नास्मीत्यादि न वेदयते । तदेवंप्र- ॥४९॥
कारं तव योगमाहात्म्यं परैः सूक्ष्माध्यात्मवर्त्तन्यप्रविष्टहृदयैः कथं केन प्रकारेण श्रद्धीयतां तथेतिप्रत्ययपूर्व हृदि निधीयताम् । सा च तेषामेवायोग्यता, तव तु स्वानुभवसुभगे वस्तुनि किं परप्रत्ययेनेतिभावः ।
इति वीतरागस्तोत्रे चतुर्दशस्य योगशुद्धिस्तवस्य पद्योजना ॥
GROCEROSCALARSANEMIC
अथातः स्तुतिकृदुत्तरोत्तरगुणमहिमनि भगवति परमात्मनि योगसमुलसिताद्भुतभक्तिभक्तिस्तवमुपक्षिपन्नाह__जगजैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्रयी ॥ १॥ | हे त्रातर्भवभयोपप्लुतसत्त्वपालक! तव संबन्धिनोऽन्येऽद्भुतस्तवमहिमस्तवादिवर्णिता जगजैत्रा जगद्धृतगुण (णि) गणगु-18 होणेभ्योऽनन्तगुणमहिमत्वेन जेतारो गुणास्तावदासतां दूरे तिष्ठन्तु ! किंतु मुद्रयापि त्वया जगत्रयी जिग्ये । किंविशिष्टया? | उदात्त शान्तया उदात्तया अनभिभवनीयया, तथाविधा च कदाचिद् धृष्यतयानभिगम्या स्यादित्याह-शान्तया सौम्यया | सकललोकलोचनानन्ददायिन्या मुद्रया मूर्त्यापि, जगत्रयी भूर्भुवःस्वःस्वरूपा जिग्ये न्यत्कृता । अर्हदनुरूपबललव|णिमादीनामप्यन्यत्राभावात् । एवं च
॥४९॥
Jain Education
a
l
For Private & Personel Use Only
l
ainelibrary.org