________________
वीतराग.
सविवर.
॥४८॥
SOCCANCIENCETROCIRCREEN
विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ ४॥ हे स्वामिंस्तवेदमप्यलौकिकं, किमित्याह ? यद्विषयेषु शब्दादिषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेषु विरक्तिर्भवहेतुत्वात्तेषां| योगेऽदृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥
तथा भगवतः केवलोत्पत्तेरनन्तरं परिपत्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किंतु छद्मस्थस्य परिपठ्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाह
तथा परे न रज्यन्त उपकारपरे परे । यथापकारिणि भवानहो सर्वमलौकिकम् ॥ ५॥ हे लोकोत्तरचरित्रोद्भासित भगवन्? परे योगरहस्यविश्रान्तिशून्याः कुतीर्थिनः परेऽन्यस्मिन्नुपकारपरे प्रवर्तितोपकारेप्यधिकाधिकोपकृतिस्पृहया, तथा तेन प्रकारेण, नरज्यन्ते न प्रीतिमुद्वहन्ति, यथापकारिणि सङ्घटितदुर्गोपसर्गेऽपि अहो साधु कर्मक्षयप्रवृत्तस्य ममायमनाहूतसहायः संपन्न इति परेऽन्यस्मिन् प्रीतिमुद्वहति, अहो इति विस्मये। तदेवं यद्यत्तव चरित्रमनुस्मयते तत्तत्सर्वमलौकिकं लोकोत्तरमेवेति ॥ पुनर्भगवतो योगसमृद्धिजं साम्यमुत्कर्षयन्नाहहिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ॥ ६ ॥
॥४८॥
Jain Education
ina
For Private Personal Use Only
www.jainelibrary.org