________________
वीतराग.
सविवर.
॥४७॥
AURUSHEDOSSESSMSAX
अधुना यन्मूलेयमहतां जगति विख्यातिस्तमेव योगसिद्धिस्तवेन स्तुतिकृदुपस्तौति । मनोवचःकायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ॥१॥
हे योगोपनिषदुपायप्रवीण भगवन् ? त्वया मनःशल्यं वियोजितं, किंकृत्वा! मनोवचःकायानां चेष्टा बहिर्व्यापाररूपाः, संहहै त्य प्रतिषिध्य, किं सर्वा अपि? नेत्याह-कष्टाः कष्टहेतुत्वात् कष्टाः सावद्याः, कथं? सर्वथा सर्वात्मना। यदि पुनः क्वाप्यालम्बने
मनो नियोज्य वियोज्यमित्याह-श्लथत्वेनैव श्लथभावेनैव यतो विपरीतशिक्षिताश्ववन्नियन्यमाणं मनः सुतरां प्रसरति, श्लथं मुक्तं तु स्वयमेवावतिष्ठते, क्रमेण च निरिन्धनो वह्निरिव निर्विषयं मनः स्वयमेव विलीयते । यदाह भगवान् जिनभद्रः “ओसारिइन्धणाभरोजह परिहाइ कमसो हुयासुत्थ। थोविंधणो वसेसो निव्वाइ तओवणीओ य ॥१॥ ओसारिन्धणहीणो है मणोहुयासो कमेण तणुयंमि। विसइन्धणावसेसो निव्वाइ तओवणीओ य॥२॥” एवं चतोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगमणो जलं जाण ॥१॥' सर्वथा मनोविलयश्च केवलिनोऽव्युपरतस्य शैलेशीसमय एव भवति । तदेवं त्वया मनोरूपं शल्यं वियोजितमात्मनः सकाशात् पृथक्कृतं निरुपयोगित्वे सदप्यसदिव विहितम् । अन्योऽपि यः शरीरान्नाराचादिशल्यं वियोजयति स बाह्यचेष्टानिरोधेन विश्लथाङ्गो भवति तथास्थितस्य च सन्दंशादिप्रयोगेणेषत्करं शल्यवियोजनमिति ॥ एवं मनोविजयमभिधाय इन्द्रियजयमाह
संयतानि नचाक्षाणि नैवोच्छृङ्खलितानि च। इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः॥ २॥
॥४७॥
Jain Education a
nal
For Private & Personal Use Only
M
ainelibrary.org