________________
E
सविवर.
वीतराग.
द्रा हे विश्वेश? अहं तव किङ्करोऽस्मि । एतानि चाष्टावपि विभक्त्यन्तपदानि परस्परविरुद्धानीव । कथमित्याह-असङ्गस्य जने-
है शस्य अतो यः किलासङ्गः स कथं जनेशः? भगवांस्तु सर्वसङ्गपरित्यागादसङ्गः परमार्हन्त्यप्रभावादकामोऽपि त्रिभुवन॥४६॥ जनसेव्यत्वेन जनेशः तस्य । तथा निर्ममस्य कृपात्मनः यः किलः निर्ममः स कथं कृपात्मा! जगद्गुरुस्तु वीतरागस्वभावादेव
8|ममत्वरहितो दुष्कर्मनिर्मथ्यमाने त्रिभुवनजने च कृपालुः तस्य । तथा मध्यस्थस्य जगत्रातुः यः किल मध्यस्थ उदासीनः
स कथं त्राता? स्वामी त्वरक्तद्विष्टत्वेन मध्यस्थोऽपि एकान्तहितधर्मोपदेशदानादान्तरारातित्रस्तस्य जगतः। अत एवंविधस्य तवाहं किङ्करः प्रेष्योऽस्मि । किंविशिष्टोऽनङ्कः यश्च किङ्करः स कथमनको भवति? जगद्गुरुस्तु द्विपदादिपरिग्रहरहितो न कमप्यङ्कपातेन स्वीकरोति केवलमहं तकिङ्करत्वेनैवानङ्कः कुग्रहकलङ्करहित इति ॥ सप्तम्येकवचनान्तानि विशेषणान्याख्याति ॥ ___ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च त्वय्यात्मायं मयार्पितः ॥ ७॥
एवंविधे त्वयि मया आत्मा समर्पितः। अमून्यपि विरोधच्छायया पदानि तथाहि-किंविशिष्टे त्वयि रत्ननिधौ किंभूते अगोपिते, यश्च रत्ननिधिः स कथमगोपितो भवति ? भगवास्तु ज्ञानादिरत्नानां निधिरक्षीणशेवधिः त्रिभुवनजनप्रकटश्च तस्मिन् । तथा अवृते कल्पपादपे सामान्योऽपि फलपुष्पप्रधानः शाखी कण्टकादिवृत्याव्रियते किमुत कल्पनुः! स्वामी तु सकलप्रणयिजनमनःसङ्कल्परपादपोऽपि कर्मवृतिभिर्न वृतः इत्यवृतस्तस्मिन् । तथा अचिन्त्ये चिन्तारत्ने च यत्किल चिन्तार-1 नं तच्चिन्तितमेव फलं वितरतीति कथमचिन्त्यं! जगद्गुरुस्तु समस्तचिन्तितार्थविश्राणेन चिन्तामणिरपि अप्रमेयमहिमत्वे
rorros
॥४६॥
Jain Education international
For Private & Personel Use Only
(Aww.jainelibrary.org