________________
वीतराग
सविवर.
॥४४॥
ACCUSEDOES
औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥ हूँ एवंविधाय परमात्मने नमोऽस्तु, किंविशिष्टाय? औदासीन्येत्यादि यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागस्य सहचरिते औदासीन्ये माध्यस्थ्य सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकाराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येन सह समरसीभूताय, अत एव तायिने भवभयार्त्तसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने चिदानन्दस्वरूपाय, नमः प्रणामोऽस्तु किमित्यन्यप्रणमनेनेति भावः ॥
इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना ॥१२॥
CAROSAR
इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायःसहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा । जगद्विलक्षणस्य भगवतः श्रीमदहतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका; तथापि सर्वोत्तमफलवती। एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाह ॥
अनाहतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ Peen अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं |
en Education
For Private
Personal use only
Lohainelibrary.org