SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ SRIROIN सटीकः। शास्त्रवार्ता॥३०॥ SEARINISTRATHAMELESH कुतः ?, इत्याहअदृष्टाकाश-कालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः॥६३॥ ___अदृष्टा-ऽऽकाश-कालादिसामग्रीतः समुद्भवात् तदुत्पादाभ्युपगमात् । तथा लोकेन न प्रतीयते, इत्यत्राह-तथैव- उक्तवदेव, लोकसंवित्तेर्युत्पन्नलोकमतीतेः । अन्यथा- एवमनभ्युपगमे, तदभावतो विचित्रताऽभावप्रसङ्गात् ॥ ६३ ॥ सबैलॊकैस्तथा न प्रतीयत इति चेत् । अत्राहन चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते।किन्त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः न चेह तत्त्वपरीक्षायां, लौकिकोऽव्युत्पन्नलोकमात्राश्रितः, स्थितो मार्गः- 'किमयमित्थं स्थितः ?' इतिसंशयोपारूढोऽर्थः, अस्माभिर्विचार्यते- गतानुगतिकतया तद्वदेव संदिह्यते । किन्तु 'अयमित्थंभूतोऽर्थः क युज्यते ?" इत्यादिजिज्ञासाक्रमेण परीक्ष्यते । परीक्ष्यमाणश्चोक्तवद्- उक्तरीत्या, त्वन्नीतौ त्वदभ्युपगमे, स यथास्थितोऽर्थो न घटते ॥ ६४ ॥ अत्र नव्यनास्तिकाः- अवच्छेदकतया ज्ञानादिकं प्रति तादात्म्येन कल्प्यकारणताकस्य शरीरस्यैव समवायेन ज्ञानादिकं प्रति हेतुत्वकल्पनमुचितम् । न चैवमात्मत्वं जातिनं स्यात् , पृथिवीत्वादिना साङ्कादिति वाच्यम् , उपाधिसार्यस्येव जातिसाङ्कर्यस्याऽप्यदोषत्वात् । न च तथापि भूतचतुष्कप्रकृतित्वेन शरीरमतिरिच्येत, स्वाश्रयसमवेतत्वसंबन्धेन गन्धाद्यभा A GRAPHYAPARIPH ॥३०॥ Jan Education inte For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy