________________
शास्त्रवाता
॥२९॥
SINCIDIDIODHDHINDHINDHIDIOHICO DINDIDIOHDINDOODHARE
तदात्मकत्वमात्रत्वे हवि-गुड-कणिक्कादिद्रव्यसंघातात्मकत्वमात्रत्वे सति, संस्थानादिना, आदिशब्दात् परिमाणादिग्रहः, सटीकः । विलक्षणा विभिन्नसंवित्तिसंवेद्या, यथेयं खाद्यकानां भिन्नस्वभावताऽस्ति तथा भूतानां भूतकार्याणां देह-घटादिव्यक्तीना, साऽपि चैतन्योपादानत्व-तदनुपादानत्वलक्षणा विभिन्न स्वभावताऽपि कथं न । अत्रोत्तरम्- इति चेत् । नैतद् वाच्यम् , व्यक्तिमात्रत इत्यस्य हि स्वरूपभेदाप्रयोज्यत्वमर्थः, तत्स्वभावाऽऽक्रान्तव्यक्तिस्तु कर्तृव्यापारादिकारणविशेषसमुत्पाद्यैव, अतो नाऽऽकस्मिकत्वम् , अविशेषो वा; तेव त्वभिमतव्यक्तिविशेषस्याऽनुत्पत्तिरेव ॥५८ ॥
कुतः १, इति चेत् । कर्बभावात्तथा देश-कालभेदाद्ययोगतः।न चासिद्धमदो भूतमात्रत्वे तदसंभवात् ॥५९॥
कर्बभावात्- खायकानामिव शरीरस्याऽतिरिक्तकप्रभावात् , तथा, देश-कालभेदादीनाम् , आदिनाऽदृष्टादिपरिग्रहः, अयोगतोऽभावात् । न चासिद्धमद उक्तवचनं, भूतमात्रत्वे विश्वस्य भूनकस्वभावत्वे, तदसंभवात् कर्ताद्यसंभवात् ॥ ५९॥
फलितमाहतथाच भूतमात्रत्वे न तत्संघात-भेदयोः।भेदकाभावतो भेदो युक्तः, सम्यग् विचिन्त्यताम्६००
१ तच्चैतन्यम् । २ तव चार्वाकस्य ।
RAN॥२९॥
Jain Education inte
For Private & Personel Use Only
aanw.jainelibrary.org