SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ समुच्च शास्त्रवाता- हिणी, नो अमाणुस्सा, नो अणारिउत्पत्ती, नो असंखाउआ, नो अइकूरमई, नो न उवसंतमोहा, नो न सुद्धाचारा, नो सटीकः। | असुद्धबोंदी, नो ववसायवजिआ, नो अपुवकरणविरोहिणी, नो नवगुणठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्ला- स्तवकः । ॥४३०॥ भायणं ति कहं न उत्तमधम्मसाहगा ?" इति । एवं व्यवस्थितेऽनुमानमप्याहुः- मनुष्यस्त्रीजातिर्मुक्त्युपहितव्यक्तिमती, ॥११॥ प्रव्रज्याधिकारिजातित्वात् , पुरुषजातिवत् । न च तासां प्रव्रज्याधिकारस्य पारम्पर्यणव मोक्षहेतुतया निर्वाहादप्रयोजक त्वम् । न चैवमल्पायाससाध्ये तहेतुदेशविरत्यादावेच प्रवृत्तिः स्यात्, न तु बहायाससाध्यसर्वविरताविति वाच्यम् । नि देशविरत्यादिभूयोभवघटितपारम्पर्येण मोक्षहेतुत्वेऽपि चारित्रस्यैवाल्पभवघटितपारम्पर्येण मोक्षहेतुत्वात् , तादृशपारम्पर्येण Kaमोक्षार्थितया तत्र प्रवृत्तेयुक्तत्वात । कथमन्यथा दुषमाकालवर्तिनो मुमुक्षवस्तत्र प्रवर्तिष्यन्ते । इति वाच्यम् , तासां चारित्रस्य पारम्पर्येणैव मोक्षहेतुत्वाश्रवणात् , साक्षात्कारणस्य चारित्रस्यासति प्रतिबन्धके तद्भव एव मुक्तिप्रापकत्वोपपत्तेः, स्त्रीत्वस्य प्रतिबन्धकत्वे मानाभावात् । अन्यथा तत्र साक्षाचारित्रार्थितयैव प्रवृत्त्यापत्तेरिति । एवं 'मनुष्यस्त्री काचिद् निर्वाति, अवि कलतत्कारणत्वात् , पुरुषवत्' इत्यप्याहुः । तदेवं स्त्रीमुक्तिसिद्धेः सिद्धाः पञ्चदश सिद्धभेदाः । इति सिद्धमदः प्रासङ्गिकमिति सर्वमवदाततरम् ॥ ५४ ॥ एता वार्ता उपश्रुत्य भावयन्बुद्धिमान्नरः।इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति॥५५॥ शतानि सप्त श्लोकानामनुष्टुप्छन्दसांकृतः। आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः॥५६॥॥४३०॥ Jain Education infirmational For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy