________________
समुच्च
शास्त्रवाता- हिणी, नो अमाणुस्सा, नो अणारिउत्पत्ती, नो असंखाउआ, नो अइकूरमई, नो न उवसंतमोहा, नो न सुद्धाचारा, नो सटीकः।
| असुद्धबोंदी, नो ववसायवजिआ, नो अपुवकरणविरोहिणी, नो नवगुणठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्ला- स्तवकः । ॥४३०॥ भायणं ति कहं न उत्तमधम्मसाहगा ?" इति । एवं व्यवस्थितेऽनुमानमप्याहुः- मनुष्यस्त्रीजातिर्मुक्त्युपहितव्यक्तिमती, ॥११॥
प्रव्रज्याधिकारिजातित्वात् , पुरुषजातिवत् । न च तासां प्रव्रज्याधिकारस्य पारम्पर्यणव मोक्षहेतुतया निर्वाहादप्रयोजक
त्वम् । न चैवमल्पायाससाध्ये तहेतुदेशविरत्यादावेच प्रवृत्तिः स्यात्, न तु बहायाससाध्यसर्वविरताविति वाच्यम् । नि देशविरत्यादिभूयोभवघटितपारम्पर्येण मोक्षहेतुत्वेऽपि चारित्रस्यैवाल्पभवघटितपारम्पर्येण मोक्षहेतुत्वात् , तादृशपारम्पर्येण Kaमोक्षार्थितया तत्र प्रवृत्तेयुक्तत्वात । कथमन्यथा दुषमाकालवर्तिनो मुमुक्षवस्तत्र प्रवर्तिष्यन्ते । इति वाच्यम् , तासां चारित्रस्य
पारम्पर्येणैव मोक्षहेतुत्वाश्रवणात् , साक्षात्कारणस्य चारित्रस्यासति प्रतिबन्धके तद्भव एव मुक्तिप्रापकत्वोपपत्तेः, स्त्रीत्वस्य प्रतिबन्धकत्वे मानाभावात् । अन्यथा तत्र साक्षाचारित्रार्थितयैव प्रवृत्त्यापत्तेरिति । एवं 'मनुष्यस्त्री काचिद् निर्वाति, अवि कलतत्कारणत्वात् , पुरुषवत्' इत्यप्याहुः । तदेवं स्त्रीमुक्तिसिद्धेः सिद्धाः पञ्चदश सिद्धभेदाः । इति सिद्धमदः प्रासङ्गिकमिति सर्वमवदाततरम् ॥ ५४ ॥ एता वार्ता उपश्रुत्य भावयन्बुद्धिमान्नरः।इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति॥५५॥ शतानि सप्त श्लोकानामनुष्टुप्छन्दसांकृतः। आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः॥५६॥॥४३०॥
Jain Education infirmational
For Private Personal Use Only
www.jainelibrary.org