SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ कृत्वा प्रकरणमेतद् यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥ ५७ ॥ यं बुद्धं बोधयन्तः शिखि-जल-मरुतस्तुष्टुवुर्लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकबन्ध्यत्वहेतुः। सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां तस्मिन् देवाधिदेवे भगवति भवता धीयतां भक्तिरागः॥ ५८॥ ॥ इति श्रीयाकिनीमहत्तरासूनुश्रीहरिभद्रमूरिविरचितं श्रीमदुपाध्यायकृतटीकासमेतं शास्त्रवार्तासमुच्चयप्रकरण संपूर्णम् ॥ ॥ समाप्तोऽयं ग्रन्थः ॥ सहवासातलमाधमप्रसादास्तानसम्मान Join Education Inter For Private Personal use only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy