________________
DOO
तदभिषेकादाविन्द्रादिभिस्तस्य विहितत्वादस्मदादिभिरपि कृतानुकरणादिभिर्हेतुभिस्तत् तत्र विधीयते, तर्हि तत एवाभरणादिविभूषादिकमपि विधेयम् , कृतानुकरणादेः समानत्वात् । न ह्येतदत्र स्पर्धासाधनम् , किन्तु प्रवृत्तौ निर्मूलत्वशङ्कानिरासेन भावाभिवृद्धिनिबन्धनमिति दिक् ।
अथाकल्याणभाजनवाद् न मुक्तियोग्याः स्त्रिय इति चेत् । न, तीर्थकरजननात न ह्यतः परं कल्याणमस्ति लोके । अथ हीनबलत्वादेव स्त्रीणां न मुक्तिरिति चेत् । न, रत्नत्रयसाम्राज्ये हीनबलवत्वस्याप्रयोजकत्वात् । अन्यथा स्त्रीभ्योऽपि हीनबलाः पङ्ग्यादयः पुरुषा रत्नत्रयसाम्राज्येऽपि न मुच्चरन् । हीनबलानां विशिष्टचर्यारूपं चारित्रमेव न स्यादिति चेत् । न, यथाशक्त्याचरणरूपस्य सत्त्वसाध्यस्य तस्य तासामप्यविरोधात् । न हि दुर्धरब्रह्मचर्यधारिणीनामसदभियोगादौ तृणवत्प्राणपरित्यागं कुर्वाणानां सत्त्वं तासां नातिरिच्यत इति वक्तुं शक्यम् । न चानुपस्थाप्यतापाराश्चितकानुपदेशेन तासु सत्त्वहीनता सिध्यति, सत्त्वापेक्षयैव शास्त्रे विशुद्धयनुपदेशात् , योग्यतापेक्षयैव तत्र तद्वैचित्र्योपदेशात् । उक्तं च
"संवर-निर्जररूपो बहुपकारस्तपोविधिः शास्त्रे । योग-चिकित्साविधिरिव कस्यापि कथाश्चिदुपकारी ॥१॥" इति । तदेवं संपूर्णयोग्यतामभिप्रेत्योक्तं यापनीयतन्त्रे- “नो खलु इत्थी अजीवे, ण यावि अभवा, न यावि देसणविरो
नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्या, नो अनार्योत्पत्तिः, नो असंख्यायुष्का, नो अतिक्रूरमतिः, नो नोपशान्तमोहा, नो न शुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता, न अयोग्या लब्धेः, नो अकल्याणभाजनम्, इति कथं नोत्तमधर्मसाधिका'।
JainEducation
For Private
Personal Use Only
www.jainelibrary.org