SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ Cele । सटीकः। स्तवकः। KO ११॥ शास्त्रवार्ता- ग्यत्वात्, कचित् कदाचिदितरकारणविलम्बादेव कार्यविलम्बात् । यदि च पुंस्वस्थापि मनुष्यत्वादिवद् ज्ञानादिसंपादकतया समुच्चयः। परम्परया मोक्षाङ्गता कलप्यते, तदा स्त्रीत्वेनापि पृथगेषा कल्पनीया, गुरुणायक्लीवत्वेन वा लाघवमात्रेणागमस्यापवदि।।४२९॥ तुमशक्यत्वात् , परस्यापि स्त्री-क्लीबयोरुभयोः कारणविघटकत्वकल्पने गौरवसाम्याच्च । न च पुरुषानभिवन्द्यत्वात् स्त्रीणां न मुक्तिरित्याभिधानीयम्; असिद्धः, भगवजनन्यादीनां जगद्वन्धत्वश्रवणात् , आचार्यानभिवन्यत्वेन शिष्ये, साधुमात्रानभिन्यत्वेन शैक्षे वा व्यभिचारात् , पुरुषानभिवन्द्यत्वस्य मुक्तिपाप्त्यप्रतिबन्धकत्वेनाप्रयोजकत्वाच्च । यदि च तदनभिवन्द्यत्वेन तदपेक्षयानुत्तमगुणत्वाद् न स्त्रीणां मुक्तिरितीष्यते, तदा तीर्थकृद्गुणापेक्षया | गणधरादेरप्यनुत्तमत्वाद् मुक्तिमाप्तिनं भवेत् । अथाशेषकर्मक्षयनिवन्धनस्याध्यवसायस्य गणधरादिपु तीर्थकुदपेक्षया तुल्यत्वादयमदोषः, तदा समानमेतदार्यकास्वपि । यदि च तीर्थस्य भगवदभिवन्द्यत्वात् प्रथमगणधरस्यापि तीर्थशब्दाभिधेयत्वेन तथात्वाद् न दोषः, तदा चातुर्वर्ण्यश्रमणसंघस्यापि तीर्थशब्दाभिधेयत्वादार्यकाणामपि तत्रान्तर्भावात् तुल्यमेतत् । यत्तु 'धर्मे पुरुषोत्तमत्वाविपर्ययशङ्कया स्त्रीणां चारित्रग्रहणं न युक्तम्' इति; तदसभ्यमलपितम् ; आज्ञाशुद्धभावेन यथाशक्ति प्रवर्तमानानामार्यकाणामीदृशशङ्कानुदयात, तस्याः पापजन्यत्वात् । अत एव भगवतामनलतविभूषितत्वादिविपर्ययधीप्रसङ्गादाभरणादिभिर्विभूषा न विधेया' इति हतं परेषां मतम् , तत्करणस्य शुभभावनिमित्ततया कर्मक्षयावन्ध्यकारणत्वात् , विपर्ययशङ्कायाश्च विना कल्मपमनुदयात् । यदि च ध्येयावस्थायां भगवता भूषणादेरनङ्गीकृतत्वाद् न तत्प्रतिकृती तद् विधेयम् , तदा समजना-ऽङ्गराग-पुष्पादिधारणस्यापि तदवस्थायां भगवताऽनाश्रितत्वाद् न तत् तत्र विधेयं स्यात् । अथ मेरुमस्तकादिषु ॥४२९।। Jain Education Internet For Private Personal Use Only EATrainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy