SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ ठीकः। शवकः। शास्त्रवाता- शुक्लध्यानद्वयाभावे प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि तदभावेन मुक्त्यभावापत्तेः । यदि च 'शास्त्र योगा- समुश्यः । गम्यसामर्थ्ययोगावसेयभावेष्वतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशमप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावादायशुक्ल॥४२६॥ ध्यानद्वयमाप्तः केवलावाप्तिक्रमेण मुक्तिनातिरिति न दोपः, अध्ययनमन्तरेणापि भावना पूर्ववित्तसंभवात्' इति विभाव्यते; तदा निर्ग्रन्थीनामप्येवं द्वितयसंभवे दोषाभावात् । किञ्च, विशिष्टपूर्वाध्ययनानधिकारोऽपि तासां कुतः सिद्धः ? । सर्वज्ञप्रणीतादागमादिति चेत। लत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु । न हि 'एकवाक्यतया व्यवस्थितो दृष्टे-टादिषु बाधामननुभवनासागमः कचित् प्रमाणं कचिद् न' इत्यभ्युपगन्तुं शक्यं प्रेक्षावता । वस्तुतोऽशंतः सिद्धसाधनमध्यबाधितविशेषान्तरोपस्थिती न दोषः, अन्यथांशलस्त्यायोगात् । न चात्राप्राप्ताविकलचारित्रातिरिक्तं मुक्त्यभाजनं विशेषान्तरमुपतिष्ठते येन तद् न दोषः स्यादिति न किञ्चिदेवत । इत्थं च विवादास्पदीभूतस्त्रीणां पक्षत्वेऽपि न निर्वाहः, विवादास्पदीभूतत्वेनातिरिक्तविशेषपरिग्रहा योगात् । एतेन 'न्यूनत्वं पुरुषदोपो न तु वस्तुदोषः, न चैतावतैव वादिपराजयात् कथापर्यवसानम् , तत्वनिर्णिीषायामHदोषात्' इत्युक्तावपि न क्षतिः। अथ चारित्राभावादेव स्त्रीणां न मुक्तिः। नन्वतावपि तासां कुतः सिद्धः । स्त्रीत्वादिति चेत् । नन्वेवं पुरुषत्वात् पुरुष| स्यापि तदभावः किं न सिध्येत् ।। अथ पुरुषे सकलसावद्ययोगनिवृत्तिरूपचित्तपरिणतः स्वसंवेदनाध्यक्षसिद्धत्वात् , अन्यैश्चानुमानाद् न तत्सिद्धिरिति चेत् । ननु सा खियां तथैव किं नावसीयते । अथ तासां भगवता नैर्ग्रन्थ्यस्यानभिधानाद् न तत्माप्तिः। ॥४२६ For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy