________________
शास्त्रबार्ता- निवेशत्यागाय, इस्वत्व-दीर्घत्वयोरिव गौणत्व-मुख्यत्वयारापेक्षिकत्वात् । एतन
सटीकः । समुच्चयः "जम्हा दंसण-नाणा संपुनफलं ण दिति पत्तेयं । चारित्तजुआ दिति हु विसिस्सए तेण चारि ॥१॥"
स्तबकः। ॥४२॥ इतीयमागमोक्तियाख्याता, आत्मगृहशुद्धये प्रदीपदीपन-संमार्जनीमार्जन-वातायनजालकपिधानस्थानीयज्ञान-तपः-सं
॥११॥ यमानामेकदैव व्यापारात् , फलोपयोगितया द्वयोरपि मुख्यत्वाविशेषात् ः यदागमः| "नाणं पयासयं सोहओ तवो संजमो अ गुत्तिकरो। तिहं पि समाओगे मुक्खो जिणसासणे भणिओ ॥१॥" इति । । यदि चैवमपि 'कालतो देशतश्च स्खेतरसकलकारणसमवधानव्याप्यसमवधानकत्वलक्षण उत्कर्षश्चारित्रक्रियायामेव, न खलु षष्ठगुणस्थानभाविपरिणामरूपं चारित्रं चतुर्थगुणस्थानभाविपरिणामरूपं ज्ञानमतिपत्य वर्तते, न वा चतुर्दशगुण- HI स्थानचरमसमयभाविपरमचारित्रं त्रयोदशगुणस्थानभाविकेवलज्ञानमतिपत्येति; घटकारणेषु दण्डादिष्वपि चरमकपालसंयोगोऽपि हीत्यमेव विशिष्यते; न च स्वप्रयोज्यविजातीयसंयोगसंबन्धेन दण्डादेरपि स्वप्रयोज्यातिशयितचारित्रसंबन्धेन च। ज्ञानादेरपि स्वेतरसकलकारणसमवधानव्याप्यसमवधानकत्वं निर्वाधमिति वाच्यम्, स्वतस्तथात्वस्य विशेषार्थत्वात्' इत्यभिमन्यते, तदा 'ज्ञानमेव विशिष्यते, तादृशक्रियाजनकत्वात् , न च स्वापेक्षया तस्यातिशयोऽस्तु, न तु स्वकार्यापेक्षयेति
, यस्माज्ञान दर्शने संपूर्णफलं न दत्तः प्रत्येकम् । चारित्रयुक्त दत्तो विशिष्यते तेन चारित्रम् ॥ १॥ २ ज्ञान प्रकाशकं शोधकं तपः संयमश्च गुप्तिकरः । त्रयाणामपि समायोगे मेक्षिो जिनशासने भणितः ॥1॥
॥२२॥
बर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org