SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ "तो तं कत्तो, भन्नड़ तं समयणिवद्धदेव भवहियं । किरियाफलं चिय जओ न णाणमित्तोव ओगस्स ॥१॥" स्यादेतज्ज्ञानं परिच्छेद एवपक्षीणं न मुक्तिप्राप्तावुपयुज्यत इति । मैत्रम्, ज्ञान-क्रिययोः शिविकावाहकपुरुषवदेकस्वभावेनासहकारित्वेऽपि नयन-चरणयोरिव स्वभावभेदेन सहकारित्वाभिधानात् तयोर्द्वार-द्वारिभावेनैव हेतुत्वोपपत्तेः । तथा सति प्रवचनमातृज्ञानातिरिक्तश्रुतानुपयोगः स्यादिति चेत् । न स्वातन्त्र्येण श्रुतस्यापि ध्यानादिमानस क्रिया द्वारकस्यैवोपयोगात्; अन्यथा द्रव्यश्रुतत्वापत्तेः । स्यादेतज्ज्ञानस्य परम्परया हेतुत्वादनवत्ताविन्धनादेवि गौणं हेतुत्वम्; "पारंपरसिद्धी दंसण-नाणेहिं होइ चरणस्स । पारंपरप्पासिद्धी जह होइ तदन्न-पाणाणं ॥ १ ॥ " इत्यागमात्, क्रियायास्त्वनन्तरत्वाद् मुख्यं हेतुत्वमिति क्रियानयो विशिष्यते, ज्ञाननयस्तु हीयते; तदिदमुक्तं भायकृतापि - " नौणं परंपरमणंतरा उ किरिया तयं पहाणवरं, जुत्तं कारणं" इति कथमुभयनयानुग्राहकमुभयवादिमतमिति । । मैवम्, प्रवृत्तिकाले तज्ञ्जनकज्ञानस्यापि सत्त्वेनानन्तरत्वाविरोधात् । न ह्युत्तरविशेषगुणेन पूर्वविशेषगुणनाश इत्यभ्युपगमो नः । न चैवं क्रियाया द्वारत्वविरोधः, द्वारिणोऽनाशेऽपि स्वफलयां र्नियतमध्यभावेन तदविरोधात् द्वारत्वे द्वारिनाशविशिष्टत्वात्रे शात् ; तदिदमुक्तं भाष्यकृतैव "अहवा समयं तो दोन्नि जुत्ताई" । प्रथमपक्षाभिधानं तु ज्ञाननयाभिमतस्वविषयमुख्यत्वाभि Jain Education national १ ततस्तत् कुतः, भव्यते तत् समपनिबद्धदेवतोपहितम् । क्रियाफलमेव यतो न ज्ञानमात्रोपयोगस्य ॥ १ ॥ २ पारम्पर्यप्रसिद्धिर्ज्ञान दर्शनाभ्यां भवति चरणस्य । पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोः ॥ २ ॥ ३ ज्ञानं पारम्परमनन्तरा तु क्रिया तत् प्रधानतरं युक्तं कारणम् । ४ अथवा समकं ततो द्वे युके । For Private & Personal Use Only ଗୋରିବା www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy