SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तवकः। ॥११॥ शास्त्रवाता- सम्यक्प्रवृत्तित्वनैव फलप्राप्तिहेतुता, ज्ञानं तु प्रवृत्तिजनकतयाऽन्यथासिद्धमिति चेत् । न, रनवाणिज्यादिकर्मण एव विशिष्टसमुच्चयः धनादिफलप्राप्तिहेतुत्वात् , सम्यग्ज्ञान-प्रवृत्त्योस्तु तत्र तत्र कर्मण्येव तुल्यवव्यापारात् । अत एव धनव्यापारवतामीश्वराणां ॥४२॥ पाण्डित्यप्रयोजकसम्यग्ज्ञानाभावेऽपि रत्नवाणिज्यादिप्रयोजकसम्यग्ज्ञानसत्त्वाद् न क्षतिः, अन्यथा फलावच्छिन्नत्वरूपप्रवृत्तिसम्यक्त्वस्य हेतुतावच्छेदकत्वायोगात् । सम्यग्ज्ञानपूर्वकप्रवृत्तित्वेन हेतुत्वे त्वावश्यकत्वाज्ज्ञानस्यैव हेतुत्वमिति ज्ञाननयेन वक्तुं शक्यत्वात् ; चारित्रस्य तु प्रवृत्तिरूपस्यैवाधिकृतफलहेतुकर्मन्वात् । तत्र ज्ञान-क्रिययोार-द्वारिभावेन फल-हेतुत्वं | निराबाधम् । एतेन 'मन्त्रागुपयोगादेव केवलाद् वनितादिफलप्राप्तेः क्रियाया अकिश्चित्करत्वम्' इति ज्ञाननयोक्तो दोषो निरस्तः, तत्र वनिताद्यागमनस्यैव वनितादिप्राप्तिहेतुत्वात्, तत्र च मन्त्रोपयोगवत् परिजपनादिक्रियाया अपि हेतुत्वात् । | तदाह भाष्यकार: “परिजवणाई किरिया मंतेसु वि साहणं ण तम्मत्तं । तन्नाणओ अ न फलं तन्नाणं जेणमकिरियं ॥१॥" अथ परिजपनमपि धारावाहिकं मन्त्रज्ञानमेव, न तु वाग्व्यापाररूपा क्रियाऽपि, तूष्णी मन्त्र जपतामपि फलसिद्धः न चाक्रियस्याकाशवत् कार्यजनकत्वमसंगतमिति वाच्यम् क्रियायाः संयोग विभागादावेव हेतुत्वेन तां विनाऽऽकाशादावपि कार्यान्तराभ्युपगमादिति चेत् । न, पुरुषार्थे वनिताद्याकर्षणे परिजपनरूपमानसव्यापाराख्याया अप्यन्तःक्रियाया हेतुत्वात् , तत्तन्मन्त्रसंकेतोपनिबद्धदेवताप्रेरणजन्यत्वाच तस्य तदाह 1 परिजननादिः क्रिया मन्त्रेष्वपि साधन तन्मात्रम् । तरज्ञानननन फल तज्ज्ञानं येनाक्रियम् ॥1॥ PROPORAPE ॥४२१॥ Join Education Inter For Private Personel Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy