SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ सटीकः। समुचयः। शास्त्रवार्ता ____ अपिच, अवस्तुवाच्यत्वेऽपसिद्धान्तोऽपि परस्येत्याह४१ क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते । अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥ ___ अन्यथा-अवस्तुनो वाच्यत्वे, 'क्षणिकाः सर्वसंस्काराः-कृतकाः सर्व उत्पत्तिमन्तः' इति, एतत्- उक्तम् , विरुध्यते । l कथम् ? इत्याह- अपोहो यद्- यस्मात् , न संस्कारः, अवस्तुत्वात् । न च क्षणिकः- नश्वरः, इष्यते, तत एवेति । नन्वेवं हेतु-साध्योभयाभावे न व्यभिचार इति क विरोधः ?, संस्कारसामान्यमुद्दिश्य क्षणिकत्वविधाने व्याप्यव्यापकभावस्यैव लाभा दिति चेत् । सत्यम् , तथापि बुद्धिप्रतिभासरूपापोहस्यावस्तुसंस्पर्शन विपर्ययापादने सामर्थ्यप्रतीयमाने तुच्छारोह इवान्यत्रापि O तुच्छत्वेऽपि तथाप्रतीत्युपपत्त्या वा विरोधोद्भावने तात्पर्यात् ॥ २७ ॥ अपि च, एवं शास्त्रादिवयीमपीत्याह8 एवं च वस्तुनस्तत्त्वं हन्त! शास्त्रादनिश्चितम्। तदभावेच सुव्यक्तं तदेतच्छुष्कखण्डनम् ॥ एवं च- कल्पितस्य वाच्यत्वे च, वस्तुनः- स्खलक्षणस्य, तत्त्वम्- अनित्यत्यादिमच्चम् , हन्त ! शास्त्रात्- पिटकत्रयलक्षणात् , अनिश्चितं भवन्नीत्या । तदभावे च- तत्वनिश्चयाभाचे च, सुध्यक्तम् - अतिस्पष्टम् , तदेतत्- शास्त्रपणयनम् , तन्मूलं भवदनुष्ठानं च, शुष्कखण्डनम् , फलकणानासादनात् । अथ शब्दजनित विकल्यात् सामर्थेन तथा खलक्षणप्रतीतेन ४१५॥ in Education I NTO For Private & Personal Use Only alwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy